पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिसप्ततितमः सर्गः ८ प्रभाते पुनरुत्थाय कृत्वा कर्माणि कर्मवित् । ऋषींस्तदा पुरस्कृत्य यशवाटमुपागमत् ।। युक्ते मुहूर्ते विजये सर्वाभरणभूषितैः । भ्रातृभिः सहितो गमः कृतकौतुकमङ्गलः ।। ९ वसिष्ठं पुरतः कृत्वा महर्षीनपरानपि । पितुः समीपमाश्रित्य तस्थौ भ्रातृभिरावृनः ।। १० वसिष्ठो भगवानेत्य वैदेहमिदमब्रवीत् । राजा दशरथो गजन कृतकौतुकमङ्गलैः ।। ११ पुत्रैर्नरवरश्रेष्ठ दातारमभिकाडूने । दातृप्रतिग्रहीतृभ्यां सार्थाः प्रभवन्ति हि ।। १२ स्वधर्म प्रतिपद्यस्व कृत्वा वैवाह्यमुत्तमम । इत्युक्तः परमोदारो वसिष्ठेन महान्मना ।। १३ प्रत्युवाच महातेजा बाक्यं परमधर्मविन् । कः स्थिनः प्रतिहारो मे कस्याज्ञा संप्रतीक्ष्यते ॥ १४ स्वगृहे को विचारोऽस्ति यथा राज्यमिदं तव । कृतकौतुकसर्वस्वा बेदिमृलमुपागताः ।। मम कन्या मुनिश्रेष्ठ दीता वहयथार्चपः । सजोऽहं त्वत्प्रतीक्षाऽग्मि वेद्यामन्यां प्रतिष्ठितः ।। १६ अविनं क्रियतां मर्व किमर्थ हि विलम्व्यत । तद्वाक्यं जनकनोनं श्रुत्वा दशरथस्तदा ।। प्रवेशयामाम सुनान मर्यापिगणानाम् । नतो गजा बिदेहानां वमिष्ठमिदमब्रवीत् ।। १८ कारयस्व ऋप सर्वमृपिभिः सह धार्मिक । रामन्य लोकरामस्य क्रियां वैवाहिकी प्रभो ।। १९ तथेन्युक्त्वा तु जनकं वमिष्टो भगवान्पः । विश्वामित्रं पुरस्कृन्य शतानन्दं च धामिकम् ॥ प्रपामध्यं तु विधिवद्वेदि कृत्वा महातपाः । अलंचकार तां वेदि गन्धपुष्पैः समन्ततः ।। २१ सुवर्णपालिकाभिश्च छिद्रकुम्भश्च माकुरैः । अकुराढ्यैः शगवैश्च धूपपात्रः सधूपकैः ।। शवपात्रः वैः मुग्भिः पात्रैराभिपरितः । लाजपूणैश्च पात्रीभिग्नपि संस्कृतः ।। २३ दर्भः समैः समान्तीय विधिवन्मन्त्रपूर्वकम । अग्निमाधाय वैद्यां तु विधिमन्त्रपुरस्कृतम ।। जुहावामौ महातेजा मिष्टो भगवानृषिः । ततः मीनां समानीय मर्याभरणभूषिताम् ॥ २५ समक्षमग्ने संस्थाप्य राघवाभिमुग्व तदा । अत्रवीचनको राजा कौलल्यानन्दवर्धनम ॥ २६ इयं सीता मम मुना सहधर्मचरी तव । प्रतीच्छ चैनां भद्रं ते पाणि गृह्णीष्व पाणिना ॥ पतिव्रता महाभागा छायेवानुगता मदा । इत्युक्त्वा प्राक्षिपद्राजा मन्त्रपूतं जलं तदा ॥ साधु साविति देवानामृपीणां वदतां तदा । देवदुन्दुभिनिर्घोषः पुष्पवर्षों महानभून् ॥ २९ एवं दत्त्वा सुता सीता मन्त्रोदकपुरस्कृताम । अब्रवीजनको राजा हर्पणाभिपरिप्लतः ।। ३० लक्ष्मणागच्छ भद्रं ते अमिलामुद्यतां मया । प्रतीच्छ पाणि गृह्णीष्व मा भून कालस्य पर्ययः ॥ ३१ नमेवमुक्त्वा जनको भरतं चाभ्यभाषत । पाणिं गृहाण माण्डव्याः पाणिना रघुनन्दन ।। ३२ शत्रुघ्नं चापि धर्मात्मा अब्रवीजनकेश्वरः । श्रुतकीर्त्या महाबाहा पाणिं गृह्णीष्व पाणिना ।। ३३ सर्वे भवन्तः सौम्याश्च सर्वे सुचरितव्रताः । पत्नीभिः सन्तु काकुत्स्था मा भूत कालस्य पर्ययः ।।३४ २२ २७ खीभिश्च सवृतः नास्ति । १. इदमधम् के. नास्ति । । मानुषीन् पुरस्कृत्य प्रावधेश .. इदमर्थम् स. महाधुतिः ॥ प्रवश्यमान राजान वसिष्ठ गाधिनस्सुनम् । ३. अस्यास्य स्थाने-अविनं कुरुतां सर्वाम् नृपवरान् विप्रान् जनको धर्मवत्सलः ॥ राजा किमर्थमवलम्बते---इति च, अविघ्न क्रियतां वनरामरणश्चैव गन्धपुष्पैश्च साक्षते: । पूजयामास राजन् किमर्थमवलम्ब्यते--इति छ. विधिवद्यथायोग्यं यथाक्रमम् ।। इत्यधिकः पाठः । ४. एतदनन्तरं--प्रथ राजा दशरथ: पुत्रैः निघोपः प्र.