पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे बालकाण्ड २७ २८ ३२ युवनाश्वसुतस्त्वासीन्मान्धाता पृथिवीपतिः । मान्धातुस्तु सुतः श्रीमान मुसंधिरुदायत ॥ २६ सुसंवेरपि पुत्रौ द्वौ ध्रुवसंधिः प्रसेनजिन् । यशस्वी ध्रुवसंधेस्तु भरनो नाम नागतः ॥ भरतात्त महातेजा असिनो नाम जातवान् । यस्यैते प्रतिराजान उदपद्यन्त शत्रवः ।। हैहयास्तालजङ्घाश्च शूगश्च शशिबिन्दवः । तांस्तु स प्रतियुध्यन वै युद्ध राज्यात प्रवासिनः ।।२९ हिमवन्तमुपागम्य भृगुप्रस्रवणेऽवसत' । असितोऽल्पबलो गजा कालधर्मगुपेयिवान् ॥ द्वे चास्य भार्य गर्भिण्यो बभूवनुरिति श्रुतम् । एका गर्भविनाशाय मपल्यै सगरं ददौ ।। ३१ ततः शैलवरे रम्ये बभूवाभिग्तो मुनिः । भार्गवश्च्यवनो नाम हिमयन्नमुपाश्रितः ।। तत्रैका तु महाभागा भार्गवं देववर्चसम । ववन्दे पद्मपत्राक्षी काहुन्ती मुतमात्मनः ।। तमृपि साभ्युपागम्य कालिन्दी चाभ्यवादयत् । म तामभ्यवद्विप्रः पुत्रेप्सं पुत्रजन्मनि ॥ ३४ नव कुक्षौ महाभागे सुपुत्रः सुमहाबलः । महावीर्यो महानेजा अविना मंजनियति ।। गरेण सहितः श्रीमान मा शुचः कमलेक्षणे । एवमुक्त्वा महातेजा सिने गर्गत माना॥३६ विधाय चेतो नृपतौ विद्युल्लंग्वव सुप्रभा । च्यवनं तु नमर कृत्य गजपुत्री पति ना ।। पतिशोकातुग नरमान पुत्रं देवी व्यजायत । सपत्न्या नु गरम्तन्य इत्ती गजियांमया ।। ३८ सह तेन गरेणैव जानः म मगरोऽभवत् । सगरस्यासमअन्तु अममझादश्रांशुमान ।। ३५ दिलीपों शुमतः पुत्रो दिलीपस्य भगीरथः । भगीरथान ककुत्स्थोऽभून ककुत्स्थस्य रनुः सुनः।।४० रघोन्तु पुत्रस्तेजम्वी प्रवृद्धः पुरुपादकः । कम्मापपादो न्यभवत्तस्माजातच शहाणः ।। सुदर्शनः शङ्खणस्य अग्निवर्णः सुदर्शनान । शीघ्रगस्त्वग्निवर्णस्य बिगस्य ममः सुतः ॥ मरोः प्रशुश्रुकस्त्वासीदम्बरीपः प्रशुश्रुकान । अम्बरीपम्य पुत्रो भून्नपः पृथिवीपतिः ।। ४३ नहुपस्य ययातिश्च नाभागस्तु ययातिजः । नाभागस्य बभूवाजः अजाहश श्रीभवन ।। ४४ अरमादशरथाजानी भ्रातरौ रामलक्ष्मणौ । आदिवंशविरुद्धानां गन्ना परमागणान ।। इक्ष्वाकुकुलजातानां वीराणां मत्यवादिनाम । गमलक्ष्मणयोरथै न्वरमुते वग्ग नृप । सदृशाभ्यां नरश्रेष्ठ महशे दातुमर्हसि ॥ इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिका चतुर्विशतिसालिकामा संहिनामा बालकाण्टे कन्धावरणं नाम सगनतमः सर्ग: एकसप्ततितमः सर्गः कन्यादानप्रतिश्रवः एवं ब्रुवाणं जनकः प्रन्युवाच कृताञ्जलिः । श्रोतुमहमि भद्रं ते कुल नः परिवर्तिनम ।। १ प्रदाने हि मुनिश्रेण कुलं निरवशंपनः । वक्तव्यं कुलजातेन तन्निवोध महामुने ।। राजाभृन त्रिषु लोकपु विश्रुनः स्वेन कर्मणा । निमिः परमधर्मात्मा मर्वमत्त्ववनां वरः ॥ ३ २ भायांच्या सदितस्तदा क. ख. ग. छ. साकायक, ग. प्र. नास्ति।