पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

38 २ ३ ४ ७ श्रीमद्वाल्मीकिरामायण बालकाण्डे पुरी गच्छामहे शीघ्र मा भून कालस्य पर्ययः । मन्त्रिणो बाढमित्याहुः सह सर्वैर्महर्षिभिः ।। २० सुप्रीतश्चाब्रवीद्राजा श्वो यात्रेति स मन्त्रिणः । मन्त्रिणस्तु नरेन्द्रेण रात्रि परमसत्कृताः ।। २१ उषुः प्रमुदिताः सर्वे गुणः सर्वेः समन्विताः। इत्याचे श्रीमद्रामायण वाल्मीकीये आदिकाव्ये चतुर्विशविसहोमकाया संहितायां बालकाण्ड दशरथालान नाम अष्टषष्टितमः सर्गः एकोनसप्ततितमः सर्गः दशरथजनकसमागमः ततो राज्यां व्यतीतायां सोपाध्यायः सबान्धवः । राजा दशरथो हष्टः मुमन्त्रमिदमब्रवीन । १ अद्य सर्व धनाध्यक्षा धनमादाय पुष्कलम । ब्रजन्त्वने सुविहिता नानारनसमन्विताः ।। चतुरङ्गबलं मर्व शीघं नियांतु मर्वशः । ममाज्ञानमकालं च यानयुग्यमनुत्तमम ।। वसिष्ठले वामदेवश्च जावालिरथ वागापः । मार्कण्डेयः सुदीर्घायुपिः कात्यायनस्नथा ।। एते द्विनाः प्रयान्वये स्यन्दन योजयस्व मे । यथा कालात्ययो न स्यादृना हि त्वान्न माम॥५ वचनात्त नरेन्द्रस्य मा सेना चतुर्गङ्गणी । राजानपिभिः मार्ध ब्रजन्तं पृष्टनोऽन्वगान ।। ६ गत्वा चतुरहं मार्ग विदेहानभ्युपायवान् । राजा तु जनकः श्रीमाश्रुत्वा पूजामकल्पयन् ।। ततो राजानमासाद्य वृद्ध दशरथं नृपम । जनको मुदितो राजा हर्ष च परमं ययो॥ उवाच च नरश्रेप्टो नरश्रेष्टं मुदान्वितः । स्वागतं ते महागज दिष्ट्या प्राप्तोऽमि राघव ॥ ९ पुत्रयोरुभयोः प्रीति लप्स्यसे वानिर्जिनाम । दिष्टया प्राप्तो महातेजा वसिष्ठो भगवानृषिः ।। सह सर्द्विजश्रेप्टैरिव शतक्रतुः । दिष्टया मे निर्जिता विना दिष्ट्या मे पृजित कुलम ।। ११ राघवैः सह संबन्धाद्वीयश्रेप्टेमहात्मभिः । श्वः प्रभाने नरेन्द्र त्वं निर्वर्तयितुमर्हसि ॥ १२ यज्ञस्यान्ते नरश्रेष्ठ विवापिसंमनम । तस्य तद्वचनं श्रुत्वा ऋषिमध्य नराधिपः ।। १३ वाक्य वाक्यविदां श्रेष्ठः प्रत्युवाच महोपतिम । प्रतिग्रहो दातृवशः श्रुतमेतन्मया पुग।। यथा वक्ष्यसि धर्मज्ञ तत् करिष्यामहे क्यम । धर्मिष्टं च यशस्यं च वचनं सत्यवादिनः ।। श्रुत्वा विदेहाधिपतिः परं विस्मयमागतः । ततः सर्वे मुनिगणाः परम्परसमागमे ।। १६ हर्षेण महता युक्तास्तां निशामवसन मुखम् । अथ रामो महातेजा लक्ष्मणेन ममं ययौ ॥ १७ विश्वामित्रं पुरस्कृत्य पितुः पादावुपम्पृशन । राजा च राघवौ पुत्रौ निशाम्य परिहर्षितः ।। १८ उवास परमप्रीतो जनकनाभिजितः । जनकोऽपि महानेजाः क्रियां धर्मेण तत्त्ववित ॥ यक्षस्य च मुताभ्यां च कृत्वा गत्रिमुवाम ह ।। इत्यापं श्रीमद्रामायण वाल्मीकीय आदिकाव्ये चतुर्विंशतिसहसिकाया संहितायां बालकाण्ट दशरथजनकममागमा नाम एकोनसप्ततितमः सर्गः ८ १. नरेन्द्रस्य ऋषिसत्तमः