पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिषष्टितमः सर्गः ८७ २६ २७ ततः प्रीतः सहस्राझो रहस्यस्तुतितर्पिनः । दीर्घमायुस्तदा प्रादाच्छनःशेपाय गघव ।। स च राजा नरश्रेष्ठ यज्ञस्यान्तमवाप्तवान् । फलं बहुगुणं राम सहस्राक्षप्रसादजम् ।। विश्वामित्रोऽपि धर्मात्मा भूयस्तेपे महातपाः । पुष्करेषु नरश्रेष्ठ दशवर्षशतानि च । इत्यारे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशनिसहस्रिकायां महिनाया बालकाण्टे अम्बरीषयत्रो नाम द्विपतितमः सर्गः २८ १ २ ३ ५ ६ ७ ८ त्रिषष्टितमः सर्गः मनकानिर्वामः पूर्ण वर्षसहस्रं तु बनम्नातं महानिए । अभ्यागन्छा मुगः मंत्र तफाफलचिकीर्पवः ॥ अब्रवीन सुमहातेजा ब्रह्मा मुर्माचरं वचः । ऋपिन्त्यमाम भने ने ग्वाजिनः कर्मभिः शुभैः ॥ नमेवमुकन्या देवेशादिवं पुनरभ्यगान । विधामित्रो महातेजा भूगरनेचे महनपः ॥ ततः कालेन महना भनका परमामगः । पुष्करेषु नरश्रेष्ट स्नातुं समुपचक्रमे ॥ तां ददर्श महातेजा मनको शिकान्मजः । पणानिमा तत्र विद्युतं जलदे यथा ॥ इष्टा कन्दर्परागो मुनिम्नामिदमत्रवीन । अष्मरः म्यागतं ने स्नु वम चेह ममाश्रमे ॥ अनगृहोप्य भद्रं ते मानेन मुमाहिनम् । इन्युका मा वरारोहा तत्र वासमथाकरोत। नस्यां वसन्न्यां वाणि पञ्च पञ्च च राघव । विश्वामित्राश्रम नम्मिन मुग्वन व्यतिचक्रमुः। अथ काले गते तस्मिन विश्वामित्रो महामुनिः । मनीड व मंयनश्चिन्ताशोकपरायणः ।। ९ बुद्धिमुनेः समुत्पन्ना मामा रघुनन्दन । सव गुराणां नमनत्तपोऽपहरणं महन ॥ अहोगत्रापदेशेन गताः संवत्मग दया । काममोहाभिभवम्य विनोऽयं प्रत्युपस्थितः॥ ११ विनिश्चमन निवरः पनात्तापन दुःखितः । भीनामप्मरमं दृष्टा वेपन्ती प्राञ्जलि स्थिताम ।। १२ मेनकां मधुरैर्वाक्यैर्विग्गज्य सिकात्मजः । उत्तरं पर्वतं राम विश्वामित्रो जगाम ह ।। म कृत्वा नैष्ठिकी बुद्धि तप्तुकामो महातपाः । कौशिकीतीरमासाद्य नपस्तेप मुढामगम ॥ तस्य वर्षसहस्राणि घोर तप उपामतः । उत्तर पर्वते गम देवतानामभृद्भयम ।। आमन्त्रयन समागम्य सर्वे मर्पिगणाः सुगः । मदपिंशब्द लभतां साध्वयं कुशिकात्मजः ।। १६ देवतानां वचः श्रुत्वा सर्वलोकपितामहः । अनवीमधुरं वाक्यं विश्वामित्रं तपोधनम ।। महर्ष स्वागतं वत्म तपमोग्रण तोपितः । महत्त्वमृपिमुग्यत्वं ददामि तव मुद्रत ।। १८ ब्राह्मणः स वचः श्रुत्या मर्वलोकश्वरम्य ह । न विपण्णो न संतुष्टो विश्वामित्ररतपोधनः ।। १५ प्राञ्जलिः प्रणतो भूत्वा मर्वलोकपिनामहम । प्रत्युवाच ततो वाचं विवामित्रो महामुनिः ।। १० १३ १५ 10 अस्यानन्तरम्-तपमो हि महाविघ्नो विश्वामित्रमुपागतः- इति च. छ.