पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

आजग्मुरथ देशेभ्यः सर्वेभ्यो ब्रह्मवादिनः । ते च शिष्याः समागम्य मुनिं ज्वलिततेजसम् ॥ १०
ऊचुश्च वचनं सर्वे सर्वेषां ब्रह्मवादिनाम् । श्रुत्वा ते वचनं सर्वे समायान्ति द्विजातयः ।। ११
सर्वदेशेषु चागच्छन् वर्जयित्वा महोदयम् । वासिष्ठं तच्छतं सर्वं क्रोधपर्याकुलाक्षरम् ।। १२
यदाह वचनं सर्वं शृणु त्वं मुनिपुंगव । क्षत्रियो याजको यस्य चण्डालस्य विशेषतः ।। १३
कथं सदसि भोक्तारो हविस्तस्य सुरर्षयः । ब्राह्मणा वा महात्मानो भुक्त्वा चण्डालभोजनम् ॥ १४
कथं स्वर्ग गमिष्यन्ति विश्वामित्रेण पालिताः । एतद्वचननैष्ठुर्यर्यमूचुः संरक्तलोचनाः ।। १५
वासिष्ठा मुनिशार्दूल सर्वे ते समहोदयाः । तेषां तद्वचनं श्रुत्वा सर्वेषां मुनिपुंगवः ।।
क्रोधसंरक्तनयनः संरोषमिदमब्रवीत् । ये दूषयन्त्यदुष्टं मां तप उग्रं समास्थितम् ॥ १७
भस्मीभूता दुरात्मानो भविष्यन्ति न संशयः । अद्य ने कालपाशेन नीता वैवस्वतक्षयम् ।। १८
सप्त जातिशतान्येव मृतपाः सन्तु सर्वशः । श्वमांसनियताहारा मुष्टिका नाम निर्घृणाः ।। १९
विकृताश्च विरूपाश्च लोकाननुचरन्त्विमान् । महोदयश्च दुर्बुद्धिर्मामदूष्यं प्रदूषयत् ।। २०
दूषितः सर्वलोकेषु निपादत्वं गमिष्यति । प्राणातिपातनिरतो निरनुक्रोशतां गतः ।। २१
दीर्घकालं मम क्रोधाद्दुर्गतिं वर्तयिष्यति । एतावदुक्त्वा वचनं विश्वामित्रो महातपाः ।। २२
विरराम महातेजा ऋपिमध्ये महामुनिः ।।
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
बालकाण्डे वसिष्ठशापो नाम एकोनषष्टितमः सर्ग:

षष्टितमः सर्गः
त्रिशङ्कस्वर्गः
तपोबलहतान् कृत्वा वासिष्ठन् समहोदयान् । ऋषिमध्ये महातेजा विश्वामित्रोऽभ्यभाषत ।। १
अयमिक्ष्वाकुदायादस्त्रिशङ्कुरिति विश्रुतः । धर्मिष्ठश्च वदान्यश्च मां चैव शरणं गतः ।। २
स्वेनानेन शरीरेण देवलोकजगीपया । यथायं स्वशरीरेण स्वर्गलोकं गमिष्यति ।। ३
तथा प्रवर्त्यतां यज्ञो भवद्भिश्व मया सह । विश्वामित्रवचः श्रुत्वा सर्व एव महर्षयः ॥ ४
ऊचुः समेत्य सहिता धर्मज्ञा धर्मसंहितम । अयं कुशिकदायादो मुनिः परमकोपनः ॥ ५
यदाह वचनं सम्यगेतत् कार्यं न संशयः । अग्निकल्पो हि भगवाञ्शापं दास्यति रोषितः ।। ६
तस्मात् प्रवर्त्यतां यज्ञः सशरीरो यथा दिवम् । गच्छेदिक्ष्वाकुदायादो विश्वामित्रस्य तेजसा ।। ७
तथा प्रवर्त्यतां यज्ञः सर्वे समधितिष्ठत । एवमुक्त्वा महर्षयश्चकुस्तास्ताः क्रियास्तदा ।
याजकश्च महातेजा विश्वामित्रोऽभक्त् क्रतौ । ऋत्विजश्चानुपूर्व्येण मन्त्रवन्मन्त्रकोविदाः।।
चक्रुः सर्वाणि कार्याणि यथाकल्यं यथाविधि । ततः कालेन महता विश्वामित्रो महातपाः ।।