पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

दिपश्चाशः सर्गः ५ २ ३ ४ ५ ६ ७ ८ द्विपञ्चाशः सर्गः वसिष्ठातिथ्यम् तं दृष्टा परमप्रीतो विश्वामित्रो महाबलः । प्रणम्य विधिना वीरो वसिष्ठं जपतां वरम् ॥ १ स्वागतं तव चेत्युक्तो वसिष्ठेन महात्मना । आसनं चास्य भगवान् वसिष्ठो व्यादिदेश ह ।। उपविष्टाय च तदा विश्वामित्राय धीमते । यथान्यायं मुनिवरः फलमूलान्युपाहरत् ।। प्रतिगृह्य च तां पूजां वसिष्टाद्राजसत्तमः । तपोऽमिहोन शिष्येपु कुशलं पर्यपृच्छत्त ।। विश्वामित्रो महातेजा वनस्पतिगण तथा । सर्वत्र कुशलं प्राह वसिष्ठले राजसत्तमम् ॥ सुखोपविष्टं गजानं विश्वामित्रं महातपाः । पप्रच्छ जपतां श्रेष्ठो वसिष्ठे ब्रह्मणः सुतः॥ कञ्चित्ते कुशलं राजन कञ्चिद्धर्मण रञ्जयन् । प्रजाः पालयमे वीर राजवृत्तेन धार्मिक ॥ कझिने संभृता भृत्याः कश्चित्तिदन्ति शासन । कञ्चित्ते विजिताः सर्वे रिपवो रिपुसूदन । कश्चिद्धलघु कोशेष मित्रेषु च परंतप । कुशलं ते नरव्याघ्र पुत्रपौत्र तबानघ ।। ९ मर्वत्र कुझालं राजा वसिष्टं प्रत्युदाहरत् । विश्वामित्रो महातेजा वसिष्ठं विनयान्वितः ।। कृत्वोमी मुचिरं काहं धर्मिष्टो ताः कथाः शुभाः । मुदा परमया युक्ती प्रीयतां तो परस्परम ॥ ११ ततो वसिष्ठो भगवान् कथान्ते रघुनन्दन । विश्वामित्रमिदं वाक्यमुवाच प्रहसन्निव ।। १२ आतिथ्यं कर्तुमिच्छामि बलस्यास्य महाबल । तब चैवाप्रमेयम्य यथार्ह संप्रतीच्छ मे ।। १३ सन्क्रियां तु भवानेता प्रतीच्छतु मयोद्यताम् । राजंस्त्वमतिथिश्रेष्ठः पूजनीयः प्रयत्नतः ।। एवमुना बसिष्टन विश्वामित्रो महामतिः । कृमिल्यनवीद्राजा पृजावाक्येन मे त्वया ।। १५ फलमूलेन भगवन विद्यते यत्तवाश्रमे । पायेनाचमनोयन भगवद्दर्शनेन च ।। १६ सर्वथा च महाप्राज्ञ पूजार्हण सुपूजितः । गमिष्यामि नमन्तेऽस्तु मैत्रेणेक्षस्व चक्षुपा ॥ एवं अवन्तं राजानं वसिष्ठः पुनरेव हि । न्यमन्त्रयत धर्मात्मा पुनः पुनरुदारधीः ।। १८ बाढमित्येव गाधेयो वसिष्टं प्रत्युवाच ह । यथा प्रियं भगवतस्तथास्तु मुनिसत्तम ।। १९ एवमुक्तो महातेजा वसिष्ठो जपतां वरः । आजुहाव ततः प्रीतः कल्मापी धूतकल्मपः ॥ एह्येहि शबले क्षिप्रं शृणु चापि वचो मम । सबलस्यास्य राजर्षेः कर्तुं व्यवसितोऽस्म्यहम् ।। भोजनेन महाहेण सत्कार मंविधत्स्व मे । यस्य यस्य यथाकाम पडूमेष्वभिपूजिनम् ॥ तत्सर्वं कामधुक् क्षिप्रमभिवर्ष कृते मम । रसेनान्नेन पानेन लेह्यचोष्येण संयुतम् ।। २३ अन्नानां निचयं सर्व सृजस्व शबले त्वर ।। इत्याचे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विशतिसहसिकायां संहितायां बालकाण्डे वसिष्ठातिथ्य नाम द्विपञ्चाशः सर्गः १४ २० २१ २२