पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

श्रीमद्वाल्मीकिरामायणे बालकाण्डे ४ ७ ८ अपि ते मुनिशार्दूल मम माता यशस्विनी । दर्शिता राजपुत्राय तपो दीर्घमुपागता॥ अपि रामे महातेजा मम माता यशस्विनी । वन्यैरुपाहरत् पूजां पूजार्हैः सर्वदेहिनाम् ।। अपि रामाय कथितं यथावृत्तं पुरातनम् । मम मातुर्महातेजो देवेन दुरनुष्ठितम् ॥ अपि कौशिक भद्रं ते गुरुणा मम संगता । माता मम मुनिश्रेष्ठ रामसंदर्शनादितः ॥ अपि मे गुरुणा रामः पूजितः कुशिकात्मज । इहागतो महातेजाः पूजां प्राप्तो महात्मनः ॥ अपि शान्तेन मनसा गुरुर्मे कुशिकात्मज । इहागतेन रामेण प्रयतेनाभिवादितः ।। ९ तच्छ्रुत्वा वचनं तस्य विश्वामित्रो महामुनिः । प्रत्युवाच शतानन्दं वाक्यज्ञो वाक्यकोविदम् ॥ १० नातिक्रान्तं मुनिश्रेष्ठ यत् कर्तव्यं कृतं मया । संगता मुनिना पत्नी भार्गवेणेव रेणुका ॥ ११ तच्छ्रुत्वा वचनं तस्य विश्वामित्रस्य धीमतः । शतानन्दो महातेजा रामं वचनमब्रवीत् ॥ १२ स्वागतं ते नरश्रेष्ठ दिष्ट्या प्राप्तोऽसि राघव । विश्वामित्रं पुरस्कृत्य महर्षिमपराजितम ।। १३ अचिन्त्यकर्मा तपसा ब्रह्मर्षिरतुलप्रभः । विश्वामित्रो महातेजा वेन्स्येनं परमां गनिम ।। १४ नास्ति धन्यतरो राम त्वत्तोऽन्यो भुवि कश्चन । गोमा कुशिकपुत्रस्ते येन तप्तं महनपः ।। श्रूयतां चाभिधास्यामि कौशिकस्य महात्मनः । यथा बलं यथा वृत्तं तन्मे निगदतः शृणु ।। राजासीदेष धर्मात्मा दीर्घकालमरिंदमः। धर्मज्ञः कृतविद्यश्च प्रजानां च हिते रतः॥ प्रजापतिमुतश्वासीत् कुशो नाम महीपतिः । कुशम्य पुत्रो बलवान कुशनाभः सुधार्मिकः ।। १८ कुशनाभसुतस्त्वासीद्गाधिरित्येव विश्रुतः । गाघेः पुत्रो महातेजा विश्वामित्रो महामुनिः ।। १९ विश्वामित्रो महातेजाः पालयामाम मेदिनीम् । बहुवर्षसहस्राणि राजा गज्यमकारयत् ।। कदाचित्तु महातेजा योजयित्वा वरूथिनीम । अलौहिणीपरिवृतः परिचक्राम मेदिनीम् ।। २१ नगराणि च राष्ट्राणि सरितश्च तथा गिरीन । आश्रमान् क्रमशो राम विचरन्नाजगाम ह॥ वसिष्ठस्याश्रमपदं नानावृक्षसमाकुलम' । नानामृगगणाकीर्ण सिद्धचारणसेवितम् ।। २३ देवदानवगन्धर्वः किंनरैरुपशोभितम् । प्रशान्तहरिणाकीण द्विजमकनिषेवितम् ।। ब्रह्मर्षिगणसंकीर्णं देवर्षिगणसेवितम् । तपश्चरणसिद्धरमिकल्पैर्महात्मभिः । अन्भर्वायुभत्रैश्च शीर्णपर्णाशनेग्तथा । फलमूलाशनेदान्तैर्जितरोजितेन्द्रियः।। २६ ऋषिभिर्वालखिल्यैश्च जपहोमपरायणैः । अन्यैर्वेखानसैश्चैव समन्तादुपशोभितम् ॥ वसिष्ठस्याश्रमपदं ब्रह्मलोकमिवापरम । ददर्श जयनां श्रेष्ठले विश्वामित्रो महाबलः ।। इत्याचे श्रीमद्रामायणे चाल्मीकी आदिकाव्ये चतुर्विशतिसक्षमिकायां संहितायां बालकाण्डे विश्वामित्रवृत्तं नाम एकपञ्चाशः सर्ग: २२ २४ २५ २७ २८ १. लताकुलम् २. अस्यानन्तरम्-सतत संकुलं श्रीमद्रास- कल्पमहात्माभिः इति क. १. इदमर्षम् क. 3. नास्ति