पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तचत्वारिंशः सर्गः

बिभेद च महातेजा रुदन्तमपि वासवः । न हन्तव्यो न हन्तव्य इत्येवं दितिरब्रवीत् ॥ २१ निष्पपात ततः शक्रो मातुर्वचनगौरवात् । प्राञ्जलिर्वज्रसहितो दितिं शक्रोऽभ्यभाषत ।। २२ अशुचिर्देवि सुप्तासि पादयोः कृतमूर्धजा । तदन्तरमहं लब्ध्वा शक्रहन्तारमाहवे ॥ २३ अभिदं सप्तधा देवि तन्मे त्वं क्षन्तुमर्हसि ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां बालकाण्डे दितिगर्भभेदो नाम षट्चत्वारिंशः सर्गः

सप्तचत्वारिंशः सर्गः विशालागमनम्

सप्तधा तु कृते गर्भे दितिः परमदुःखिता । सहस्राक्षं दुराधर्षं वाक्यं सानुनयाब्रवीत् ।। १ ममापराधाद्गर्भोऽयं सप्तधा शकलीकृतः । नापराधोऽस्ति देवेश तवात्र बलसूदन ॥ २ प्रियं त्वत्कृतमिच्छामि मम गर्भविपर्यये । मरुतां सप्त सप्तानां स्थानपाला भवन्त्विमे ।। ३ वातस्कन्धा इमे सप्त चरन्तु दिवि पुत्रक । मारुता इति विख्याता दिव्यरूपा ममात्मजाः ॥ ४ ब्रहलोकं चरत्वेक इन्द्रलोकं तथापरः । दिव्यवायुरिति ख्यातस्तृतीयोऽपि महायशाः॥ ५ चत्वारस्तु सुरश्रेष्ठ दिशो वै तव शासनात् । संचरिष्यन्ति भद्रं ते देवभूता ममात्मजाः ॥ ६ त्वत्कृतेनैव नाम्ना च मारुता इति विश्रुताः । तस्यास्तद्वचनं श्रुत्वा सहस्राक्षः पुरंदरः ।। ७ उवाच प्राञ्जलिर्वाक्यं दितिं बलनिषूदनः । सर्वमेतद्यथोक्तं ते भविष्यति न संशयः ।। ८ विचरिष्यन्ति भद्रं ते देवभूतास्तवात्मजाः । एवं तौ निश्चयं कृत्वा मातापुत्रौ तपोवने ।। ९ जग्मतुस्त्रिदिवं राम कृतार्थाविति नः श्रुमम् । एष देशः स काकुत्स्थ महेन्द्राध्युषितः पुरा ।। १० दिति यत्र तपःसिद्धामेवं परिचचार सः । इक्ष्वाकोस्तु नरव्याघ्र पुत्रः परमधार्मिकः ।। ११ अलम्बुमायामुत्पन्नो विशाल इति विश्रुतः । तेन चासीदिह स्थाने विशालेति पुरी कृता ।। १२ विशालस्य सुतो राम हेमचन्द्रो महाबलः । सुचन्द्र इति विख्यातो हेमचन्द्रादनन्तरः ।। १३ सुचन्द्रतनयो राम धूम्राश्व इति विश्रुतः । धूम्राश्वतनयश्चापि सृञ्जयः समपद्यत ।। १४ सृञ्जयस्य सुतः श्रीमान् सहदेवः प्रतापवान् । कुशाश्वः सहदेवस्य पुत्रः परमधार्मिकः ।। १५ कुशाश्वस्य महातेजाः सोमदत्तः प्रतापवान् । सोमदत्तस्य पुत्रस्तु काकुत्स्थ इति विश्रुतः ।। १६ तस्य पुत्रो महातेजाः संप्रत्येष पुरीमिमाम् । आवसत्यमरप्रख्यः सुमतिर्नाम दुर्जयः ।। १७ इक्ष्वाकोस्तु प्रसादेन सर्वे वैशालिका नृपाः । दीर्घायुषो महात्मानो वीर्यवन्तः सुधार्मिकाः॥ १८ इहाद्य रजनी राम सुखं वत्स्यामहे वयम् । श्वः प्रभाते नरश्रेष्ठ जनकं द्रष्टुमर्हसि ।। १९ सुमतिस्तु महातेजा विश्वामित्रमुपागतम् । श्रुत्वा नरवरश्रेष्ठः प्रत्युद्गच्छन्महायशाः ।। २० पूजां च परमां कृत्वा सोपाध्यायः सबान्धवः। प्राञ्जलिः कुशलं पृष्ट्वा विश्वामित्रमथाब्रवीत् ।। २१ धन्योऽस्म्यनुगृहीतोऽस्मि यस्य मे विषयं मुनिः । संप्राप्तो दर्शनं चैव नास्ति धन्यतरो मम ॥ २२ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां बालकाण्डे विशालागमनं नाम सप्तचत्वारिंशः सर्गः