पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तोत्तरशततमः सर्गः १ ३ ४ ७ ८ सप्तोत्तरशततमः सर्गः कुशलवाभिषेकः विसृज्य लक्ष्मण रामो दुःखशोकसमन्वितः । पुरोधसं मन्त्रिणश्च नैगमांश्चदमब्रवीत् ॥ अद्य राज्येऽभिपेक्ष्यामि भरतं धर्मवत्सलम् । अयोध्यायाः पतिं वीरं ततो यास्याम्यहं वनम् ॥ २ प्रवेशयत संभारान मा भून् कालस्य पर्ययः । अयेवाहं गमिष्यामि लक्ष्मणेन गतां गतिम् ।। तच्छ्रुत्वा राघवणोक्त सर्वाः प्रकृतयो भृशम् । मूर्धभिः प्रणता भूमौ गतसत्त्वा इयाभवन् ।। भरतश्च विसंज्ञोऽभूच्छुत्वा रामस्य भाषितम् । राज्यं विगर्हयामास राघवं चेदमब्रवीत् ।। सत्येनाहं शपे राजन स्वर्गलोके न चैव हि । न कामये यथा राज्यं त्वां विना रघुनन्दन । ६ इमौ कुशलवौ राजन्नभिषिञ्च नराधिप । कोमलेपु कुशं वीरमुत्तरेषु तथा लवम् ।। शत्रुनस्य तु गच्छन्तु दूतास्त्वरितविक्रमाः । इदं गमनमस्माकं स्वर्गायाख्यान्तु मा चिरम ॥ तच्छ्रुत्वा भरतेनोक्तं दृष्ट्वा चापि ह्यधोमुखान् । पौरान दुःखेन संतमान वसिष्ठो वाक्यमब्रवीत् ॥ वत्म राम इमाः पश्य धरणी प्रकृतीर्गताः । ज्ञात्वैषामीप्सितं काय मा चैपां विप्रियं कृथाः॥ १० वसिष्ठस्य तु वाक्येन उत्थाप्य प्रकृतीजनम् । किं करोमीति काकुत्स्थः सर्वा वचनमब्रवीत् ।। ११ ततः सर्वाः प्रकृनयो गमं वचनमब्रुवन् । गच्छन्तमनुगच्छामो यत्र राम गमिष्यसि ॥ १२ पौरेषु यदि ते प्रीतिर्यदि स्नेहो हानुत्तमः । सपुत्रदाराः काकुत्स्थ समागच्छाम सत्पथम ।। १३ तपोवनं वा दुर्ग वा नदीमम्भोनिधि तथा । वयं ते यदि न त्याज्याः सर्वानो नय ईश्वर ।। १४ एषा नः परमा प्रीनिरेप नः परमो वरः । हृद्गता नः मदा प्रीतिस्तवानुगमने नृप ।। १५ पौराणां दृढभक्ति च बाढमित्येव सोऽब्रवीत् । रवकृतान्तं चान्यवेक्ष्य तस्मिन्ननि राघवः ।। १६ कोमलेपु कुशं वीरगुत्तरेषु तथा लवम । अभिषिच्य महात्मानावुभौ रामः कुशीलवौ ।। १७ अभिपित्तौ सुतावके प्रतिष्ठाप्य पुरे ततः । परिष्वज्य महाबाहुर्मू[पाघ्राय चासकृत् ॥ रथानां तु सहस्राणि नागानामयुतानि च । दशायुतानि चाश्वानामेकैकस्य धनं ददौ ॥ १९ बहुरत्नौ बहुधनौ दृष्टपुष्टजनावृत्तौ । स्व पुरे प्रेषयामास भ्रातरौ तु कुशीलवौ ।। अभिषिच्य मुतौ वीरौ प्रतिष्ठाप्य पुरे तदा । दूतान् संप्रेषयामास शत्रुघ्नाय महात्मने । २१ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे कुशलवाभिषेको नाम सप्तोत्तरशततमः सर्गः १८ २० दश चा श्वसहस्राणि ति. सम गहाम. ति. इदम सि. नोपलभ्यते । २.