पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२५ १०८६ श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे बहूनि वै सहस्राणि सेनाया ययुरप्रतः । अध्यर्धमासमुषिता पथि सेना निरामया ॥ हृष्टपुष्टजनाकीर्णा केकयं समुपागमत् ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे गन्धर्वविषयविजययात्रा नाम शततमः सर्गः एकोत्तरशततमः सर्गः तक्षपुष्कलनिवेशः श्रुत्वा सेनापतिं प्राप्तं भरतं केकयाधिपः । युधाजिद्गार्यसहितं परां प्रीतिमुपागमत् ।। स निर्ययौ जनौधेन महता केकयाधिपः । त्वरमाणोऽभिचकाम गन्धर्वान कामरूपिणः ।। भरतश्च युधाजिच्च समेतौ लघुविक्रमैः । गन्धर्वनगरं प्रामौ सबलौ सपदानुगौ ।। श्रुत्वा तु भरतं प्राप्त गन्धर्यास्ते समागताः । यो कामा महावीर्या व्यनदन वै समन्ततः ।। ततः समभवाद्धं तुमुलं रोमहर्षणम् । सप्तरात्रं महाभीमं न चान्यतरयोर्जयः ।। खड्गशक्तिधनुाहा नद्यः शोणितसंस्त्रवाः । नृकलेबरवाहिन्यः प्रवृत्ताः सर्वतो दिशम ।। नतो रामानुजः क्रुद्धः कालस्यास्त्र सुदारुणम् । मंवत नाम भरतो गन्धर्वेप्वभ्यचोदयन् ।। ते बद्धाः कालपाशेन संवर्तन विदारिताः। क्षणेनामिनास्तेन तिनः कोट्यो महात्मनाम् ।। तं घातं घोरसङ्काशं न स्मरन्ति दिवौकसः । निमेपान्तरमात्रेण सादशानां महात्मनाम ।। हतेषु तेषु सर्वेषु भरतः कैययीसुतः । निवेशयामास तदा समृद्धे द्वे पुरोत्तमे ।। तक्षं नअशिलायां तु पुष्कलं पुष्कलावते । गन्धर्वदेशे रुचिरे गान्धारविषये च सः ।। धनरनीघसंपूर्ण काननैरुपशोभिते । अन्योन्यसंघर्षकृते स्पर्धया गुणविस्तरैः । उभे सुरुचिरप्रग्न्ये व्यवहारैरकिल्मिपैः । उद्यानयानमपूर्ण सुविभक्तान्तरापणे ।। उभे पुरवरे रम्ये विस्तरैरुपशोभिते । गृहमुग्न्यैः सुरुचिरैर्विमानममवर्णिभिः । शोभिने शोभनीयश्व देवायतनविस्तरैः । तालैस्तमालैस्तिलकैर्बकुलैरुपशोभिते ।। निवेश्य पञ्चभिर्वर्भरतो राघवानुजः । पुनरायान्महाबाहुरयोध्यां कैकयीसुतः ॥ मोऽभिवाद्य महात्मानं सानाद्धर्ममिवापरम् । राघवं भरतः श्रीमान ब्रह्माणमिव वासवः ।। शॉप च यथासं गन्धर्ववधमुत्तमम् । निवेशनं च देशस्य श्रुत्वा प्रीतोऽग्य राघवः ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकिये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहिनायाम् उत्तरकाण्डे तशपुष्कलनिवेशो नाम एकोत्तरशततमः सर्गः o o o o o o o o nam s x w o no १५ १. चिमनियमित ति.