पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१ २ ३ ८ ९ १० शततमः सर्गः १०८५ शततमः सर्गः गन्धर्वविषयविजययात्रा कस्यचित्त्वथ कालस्य युधाजित् केकयो नृपः । स्वगुरुं पयामास राघवाय महात्मने । गार्ग्यमङ्गिरसः पुत्रं ब्रह्मर्पिमितप्रभम् । दश चाश्वसहस्राणि प्रीतिदानमनुत्तमम् ।। कम्बलानि च रत्नानि चित्रवम्ममथोत्तमम । रामाय प्रददौ राजा शुभान्याभरणानि च ।। श्रुत्वा तु रायको धीमान् ब्रह्मर्षिं गायेमागनम । मातुलस्याधातनः' प्रहितं नन्म हुनम् ।। प्रत्युद्गम्य च काफुन्स्थः क्रोशमात्रं सहानुजः । गाय संपृजयामाम यथा को बृहस्पतिम् ॥ तथा संपूज्य तमृपि तद्धनं प्रतिगृह्य च । पृष्ट्वा प्रतिपदं मर्व झालं मानुलस्य च ॥ उपविष्टं महाभागं गमः प्रष्टुं प्रचक्रमे । किमाह मातुलो वाक्यं यदर्थ भगवानिह ।। प्राप्तो वाक्यविदां श्रेष्ठः मानादिव बृहस्पतिः । रामस्य भाषितं श्रुन्या महर्षिः कार्यविस्तरम् ।। वक्तुमा भुतसंकाशं गधबायोपचक्रमे । मातुलस्ते महाबाहो वाक्यमाह नरर्षभ । युधाजित प्रीनिसंयुक्तं श्रूयतां यदि रोचते । अयं गन्धर्वविषयः फलमूलोपशोभितः ॥ सिन्धोरुभयतः पार्श्व देशः परमशोभनः । तं च रन्ति गन्धर्वाः सायुधा युद्धकोविदाः ॥ ११ शैल्पस्य सुता वीर त्रिकाट्यो वै महाबलाः । तान विनिजित्य काकुत्स्थ गन्धर्वनगरं शुभम् ॥ १२ निवेशय महाबाहो स्वपुरे सुसमाहित । अन्यस्य न गनिन्तत्र देशः परमशोभनः ।। १३ रोचतां ते महाकहो नहं त्वामहिनं वदे । तच्छ्रुत्वा राघवः प्रीतो महषर्मातुलस्य च ।। उवाच बालमित्येव भरतं चान्ववैधत । सोऽब्रवीद्राघवः प्रीतः सालिग्रहो द्विजम् ।। इमो कुमारौ तं दशं ब्रह्म विचरिष्यतः । भरतस्यान्मजौ वीरौ तक्षः पुष्कल एव च ॥ मातुलेन मुगुप्तौ तु धर्मण सुममाहितौ । भग्नं चाप्रतः कृत्वा कुमारी सबलानुगी ।। निहत्य गन्धर्वमुतान द्वे पुरे विभजिष्यनः । निवेश्य ते गुरवरे आत्मजो संनिवेश्य च ।। १८ आगमिष्यति मे भूयः सकाशमतिधार्मिकः । ब्रह्मर्षिमेवमुक्त्वा तु भरतं सबलानगम । १९ आमापयामास तदा कुमारी चाभ्यपेचयन । नक्षनेण च मौम्येन पुरस्कृत्याङ्गिरःसुतम् ॥ भरतः सह सैन्येन कुमाराभ्यां विनिर्ययो । सा सेना शक्रयुक्तंव नगनिर्ययावथ ।। २१ राघवानुगता दूर दुराधर्षा सुरैरपि । मांसादानि च सत्त्वानि रक्षांसि सुगहान्ति च ।। २३ अनुजग्मुर्हि भरतं रुधिरस्य पिपासया । भूनग्रामाश्च बहवो मांसभक्षाः सुदारुणाः ।। गन्धर्वपुत्रमांसानि भोक्तुकामाः सहस्रशः । सिहन्याघ्रवराहाणां खेचराणां च पक्षिणाम ।। २० २२ 1. मुम् मारः।