पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१.८४ श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे २८ तं जनौघं विसृज्याथ पर्णशालामुपागमत् । तामेव शोचतः सीतां सा व्यतीयाय शर्वरी ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे समकोपोपशमो नाम अष्टनवतितमः सर्गः १ २ ३ ४ ८ ९ एकोनशततमः सर्गः कौसल्यादिकालधर्मः रजन्यां तु प्रभातायां समानीय महामुनीन् । गीयतामविशङ्काभ्यां रामः पुत्रावुवाच ह ।। ततः समुपविष्टषु ब्रह्मर्षिषु महात्मसु । भविष्यदुत्तरं काव्यं जगतुस्ती कुशीलवौ ॥ प्रविष्टायां तु सीतायां भूतलं सत्यसंपदा । तस्यावसाने यज्ञस्य रामः परमदुर्मनाः ।। अपश्यमानो वैदही मेने शून्यमिदं जगन् । शोकेन परमायलो न शान्ति मनसागमन् ॥ विमुज्य पार्थिवान् सर्वानृक्षवानरराक्षसान् । जनौ विप्रमुग्न्यानां वित्तपूर्व विमृज्य च ।। ५ एवं समाष्य यहं तु विधिवत् स तु राघवः । तता विमृज्य तान् सर्वान गमो राजीवलोचनः ।। हृदि कृत्वा तदा सीतामयोध्या विवेश ह । इष्टयज्ञो नरपतिः पुत्रद्वयसमन्धितः ।। न सीतायाः परां भायां वत्रे स रघुनन्दनः । यज्ञे यह च पन्यथं जानकी काश्चनी भवन ।। दश वर्षसहस्राणि वाजिमेधानथाकरोन् । वाजपेयान् दशगुणांस्तथा बहुसुवर्णकान् ।। अग्निष्टोमातिरानाभ्यां गोसवैश्च महाधनैः । ईजे क्रतुभिरन्यैश्च स श्रीमानासदाक्षिणेः ।। एवं स कालः सुमहान राज्यस्थस्य महात्मनः । धर्म प्रयतमानस्य व्यतीयाद्राघवस्य तु ।। अनुरञ्जन्ति राजानमहन्यहनि राघवम् । ऋभवानररक्षासि स्थिना रामस्य शासने ।। काल वर्पति पर्जन्यः सुभिक्षं विमला दिश: । दृष्टपुष्टजनाकीण पुरं जनपदास्तथा ।। १३ नाकाले म्रियते कश्चिन्न व्याधिः प्राणिनां तथा । नानर्थो विद्यते कश्चिद्रामे राज्यं प्रशासति ।। १४ अथ दीर्घस्य कालस्य राममाता यशस्विनी । पुत्रपौत्रैः परिवृना कालधर्ममुपागमत् ।। अन्वियाय सुमित्रा च कैकयी च यशस्विनी । धर्म कृत्वा बहुविधं त्रिदिवे पर्यवस्थिता ।। सर्वाः प्रमुदिताः स्वर्ग राजा दशरथेन च । समागना महाभागाः सर्वधर्म च लेभिरे।। तासां रामो महादानं काले काले प्रयच्छति । मातॄणामविशेषण ब्राह्मणेषु तपस्विषु ।। पित्र्याणि ब्रह्मरणानि यज्ञान परमदुस्तरान् । चकार रामो धर्मात्मा पितृन देवान् विवर्धयन् ॥१९ एवं वर्षसहस्राणि बहून्यथ ययुः सुखम् । यबहुविधं धर्म वर्धयानस्य सर्वदा ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे कौसत्यादिकालधर्मो नाम एकोनशततमः सर्गः १७ १८ २० १. इदम नि. मामिल। भ्यासा २. इदम लि. नास्ति।