पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिनवतितमः सर्गः १०७९ दृष्ट्वा मुनिगणाः सर्वे पार्थिवाश्च महौजसः । पिबन्त इव चक्षुभ्या राजानं गायकौ च तौ ॥ ११ ऊचुः परस्परं चेदं सर्व एव समन्ततः । उभी रामस्य सदृशौ बिम्बाद्विम्बमिवोत्थितौ ॥ १२ जटिलौ यदि न स्याता न वल्कलधरौ यदि । विशेषं नाधिगच्छामो गायतो राघवस्य च ॥ १३ तेषां संवदतामेवं श्रोतृणां हर्षवर्धनम् । गेयं प्रचक्रतुस्तत्र तावुभौ मुनिदारको ।। ततः प्रवृत्तं मधुरं गान्धर्षमतिमानुषम् । न च तृप्तिं ययुः सर्वे श्रोतारो गानसंपदा ।। १५ प्रवृत्तमादितः पूर्वसर्ग नारददर्शितम् । ततः प्रभृति साँश्च यावद्विशत्यगायताम् ।। १६ ततोऽपराह्नसमये राघवः समभाषत । श्रुत्वा विंशतिसांस्तान् भ्रातरं भ्रातृवत्सलः ।। १७ अष्टादशसहस्राणि सुवर्णस्य महात्मनोः । प्रयच्छ शीघ्रं काकुत्स्थ यदन्यदभिकाङ्गितम् ॥ १८ ददौ शीघ्रं स काकुत्स्यो बालयोः पृथक्पृथक् । दीयमानं सुवर्ण तु नागृह्णीना कुशीला ॥ १९ ऊचतुश्च महात्मानौ किमनेनेति विस्मितौ । वन्येन फलमूलेन निरतो वनवासिनौ ॥ २० सुवर्णेन हिरण्येन किं करिष्यावहे बने । तथा तयोः प्रब्रुवतोः कुतूहलसमन्विताः ।। श्रोतारश्चैव रामश्च सर्व एव सुविस्मिताः । तस्य चैबागमं रामः काव्यस्य श्रोतुमुन्सुकः ॥ २२ पप्रच्छ तौ महातेजास्तावुभौ मुनिदारको । किंप्रमाणमिदं काव्यं का प्रतिष्ठा महात्मनः ॥ २३ कर्ता काव्यस्य महतः क चासौ मुनिपुङ्गवः । पृच्छन्तं राघवं वाक्यमूचतुर्मुनिदारकौ ॥ २४ वाल्मीकिर्भगवान् की संप्राप्तो यज्ञसंविधाम् । येनेदं चरितं तुभ्यमशेषं संप्रदर्शितम् ।। २५ संनिबद्धं हि श्लोकानां चतुर्विशत्सहस्रकम् । उपाख्यानशतं चैव भार्गवेण तपस्विना ॥ आदिप्रभृति वै राजन् पञ्च सर्गशतानि च । काण्डानि षट् कृतानीह सोत्तराणि महात्मना 11 कृतानि गुरुणास्माकमृषिणा चरितं तव । प्रतिष्ठा जीवितं यावत्तावत् सर्वस्य वर्तते ।। २८ यदि बुद्धिः कृता राजश्रवणाय महारथ । कर्मान्तरे क्षणीभूतस्तच्छृणुष्व सहानुजः ॥ २९ बाढमित्यब्रवीदामस्तौ चानुज्ञाप्य राघवम् । प्रहृष्टी जग्मतुः स्थाने यत्रास्ने मुनिपुङ्गवः ।। ३० रामोऽपि मुनिभिः सार्ध पार्थिवैश्च महात्मभिः । श्रुत्वा तद्गीतिमाधुर्य कर्मशालामुपागमत् ॥ ३१ शुश्राव तत्ताललयोपपन्नं सर्गान्वितं सुस्वरशब्दयुक्तम् । तन्त्रालयव्यानयोगयुक्तं कुशीलवाभ्यां परिगीयमानम् || ३२ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे रामायणगानं नाम चतुर्नवतितमः सर्गः