पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०७८ श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे न यास्यथः श्रमं वत्सौ भक्षयित्वा फलानि वै । मूलानि च सुमृष्टानि न रागात् परिहास्पर्धः ।। यदि शब्दापयेद्रामः श्रवणाय महीपतिः । ऋषीणामुपविष्टानां ततो गेयं प्रवर्तताम् ।। दिवसे विंशतिः सर्गा गेया मधुरया गिरा ! प्रमाणैर्बहुभिस्तत्र यथोदिष्टा मया पुरा ॥ लोभश्चापि न कर्तव्यः स्वल्पोऽपि धनकालया। किं धनेनाश्रमस्थानां फलमूलोपजीविनाम् ।। यदि पृच्छेत् स काकुत्स्थो युवां कस्येति दारको । आव वाल्मीकिशिष्यो स्वो ब्रूतमेवं नराधिपम् ॥ इमास्तन्त्रीः सुमधुराः स्थानं वा पूर्वदर्शनम् । मूर्छयित्वा सुमधुरं गायेषां विगतज्वरौ ॥ आदिप्रभूति गेयं स्यान चावज्ञाय पार्थिवम् । पिता हि सर्वभूताना राजा भवति धर्मतः ॥ १५ तद्युवां हृष्टमनसौ पः प्रभाते समास्थितौ । गायेां मधुरं गेयं तन्त्रीलयसमन्वितम् ॥ इति संदिश्य बहुशो मुनिः प्राचेतसस्तदा । वाल्मीकिः परमोदारस्तूष्णीमासीन्महायशाः ॥ १७ संदिष्टौ मुनिना तेन तावुभौ मैथिलीसुतौ । तथैव करवावेति निर्जग्मतुररिंदमौ ।। तामद्भुता तो हृदये कुमारौ निवेश्य वाणीमृषिभाषितां तदा । समुत्सुकौ तौ समषतुर्निशां यथाश्विनौ भार्गवनीतिसंहिताम् ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे वाल्मीकिसंदेशो नाम त्रिनवतितमः सर्गः ४ चतुर्नवतितमः सर्गः रामायणगानम् तौ रजन्यां प्रभातायां स्नाती हुतहुताशनौ । यथोक्तमृषिणा पूर्व सर्व तत्रोपगायताम् ।। १ तां स शुश्राव काकुत्स्थः पूर्वाचार्यविनिर्मिताम् । अपूर्वा पाव्यजातिं च गेयेन समलकृताम् ।। प्रमाणैर्बहुभिर्युकां तन्त्रीलयसमन्विताम् । बालाभ्यां राधवः श्रुत्वा कौतूहलपरोऽभवत् ।। ३ अथ कर्मान्तरे राजा समाहूय महामुनीन् । पार्थिवांश्च नरव्याघ्रः पण्डितान्नैगमांस्तथा ॥ पौराणिकाशब्दविदो ये च वृद्धा द्विजातयः । स्वराणां लक्षणांश्च उत्सुकान् द्विजसत्तमान् ।। लक्षणाश्व गान्धर्वान्नैगमांश्च विशेषतः । पादाक्षरसमासज्ञाश्छन्दस्सु परिनिष्ठितान् ।। ६ कलामात्राविभागजाज्यौतिषे च परं गतान् । क्रियाकल्पविदश्चैव तथा काव्यविदो जनान् ॥ ७ भाषाज्ञानिङ्गितज्ञांश्च नैगमांश्चाप्यशेषतः । हेतूपचारकुशलान् वचने चापि हैतुकान् ।। छन्दोविदः पुराणज्ञान् वैदिकान् द्विजसत्तमान् । चित्रशान् वृत्तसूत्रवान् गीतनृत्यविशारदान् ।। शास्त्रज्ञानीतिनिपुणान् वेदान्तार्थप्रबोधकान् । एतान् सर्वान् समानीय गातारी समवेशयत्॥१० ८ 1. कण्ठमाधुर्यात १. नगराइहिरास्पषः मुनिः ति. ३. कार्यविशारदान् वि. ४. इदम ति. न पिचते. २.