पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

चतु:ससतितमः सर्गः राजद्वारि मरिष्यामि परन्या सामनायवत् । ब्रह्महत्यां ततो राम समुपेत्य सुखी भव || भ्रातृभिः सहितो राजन् दीर्घमायुरवाप्स्यसि । उषिताः स्म सुखं राज्ये तवास्मिन् सुमहाबल ॥ इदं तु पतितं ह्यस्मात्तव राम वशे स्थिताः । कालस्य वशमापनाः स्वल्पं हि न हि नः सुखम् ।। संप्रख्यनायो विषय इस्त्राणां महात्मनाम् । राम नाथमिहासाथ बालान्तकरण ध्रुवम् ॥ १५ राजदोषैविपयन्ते प्रजा विधिपालिताः । असदृत्ते तु नृपतावकाले म्रियते जनः ।। या पुरेश्वयुक्तानि जना जनपदेषु च । कुर्वते न च रक्षास्ति तदा कालकृतं भयम् ॥ मुव्यक्तं राजदोषो हि भविष्यति न संशयः । पुरे जनपदे चापि ततो बालवधो ह्ययम् ॥ १८ एवं बहुविधैर्वाक्यरुपरुध्य मुहुर्मुडः । राजानं दुःखसंततः सुतं तमुपगूहते ॥ इत्यार्षे श्रीमद्रामायणे वास्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे ब्राह्मणपरिदेवनं नाम त्रिसप्ततितमः सर्ग: २ ३ ४ ५ चतुःसप्ततितमः सर्गः नारदवचनम् तथा तु करुणं तस्य द्विजस्य परिदेवनम् । शुश्राव राघवः सर्व दुःखशोकसमन्वितम् ।। १ “स दुःखेन च संतप्तो मन्त्रिणस्तानुपादयत् । वसिष्ठं वामदेवं च भ्रातरौ सहनैगमान् ॥ ततो द्विजा वसिष्ठेन सार्धमष्टौ प्रवेशिताः । राजानं देवसंकाशं वर्धस्वेति ततोऽब्रुवन् ॥ मार्कण्डेयोऽथ मौद्गल्यो बामदेवश्च काश्यपः । काल्यायनोऽय जाबालिौतमो नारदस्तथा ॥ एते द्विजर्षभाः सर्व आसनेषूपवेशिताः । महर्षीन् समनुप्रासानभिवाथ कृताञ्जलिः ॥ मन्त्रिणो नैगश्चैिव याहमनुकूलतः । तेषां समुपविष्टानां सर्वेषां दीप्ततेजसाम् ।। राघवः सर्वमाचष्टे द्विजोऽयमुपरोधत्ते । तस्य तवचनं श्रुत्वा राहो दीनस्य नारदः ॥ प्रत्युवाच शुभं वाक्यमृषीणां संनिधौ नृपम् । शृणु राजन् यथाकालं प्राप्तो बालस्य संक्षयः ।। ८ श्रुत्वा कर्तव्यतां राजन् कुरुष्व रघुनन्दन । पुरा कृतयुगे राजन् ब्राह्मणा वै तपस्विनः ॥ अब्राह्मणस्तदा राजन्न तपस्वी कथंचन । तस्मिन् युगे प्रज्वलिते ब्रह्मभूते स्वनावृते ॥ १० अमृत्यवस्तदा सर्वे जज्ञिरे दीर्घदर्शिनः । ततनेतायुगं नाम मानवानां वपुष्मताम् ॥ क्षस्त्रियास्तत्र जायन्ते पूर्वेण तपसान्विताः । वीर्येण तपसा चैव तेऽधिकाः पूर्वजन्मनि ॥ १२ ये महात्मानस्त्वत्र त्रेतायुगे युगे । ब्रह्मक्षत्रं च तत् सर्व यत्पूर्वमपरं च यत् ।। ६ ७ ९ मानवा 1 १. गूगति ति. मस्पानम्तरम्-नूपपरमिति मृतशिशुपगृहयम् स्वमूर्जा प्रलपदतीष मुतस्थ निन्दयन् दिजन्मा विजनसमूहसमाइतोऽप्यश्चान्तः । शोकतप्तः।। इति स. 133