पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्ततितमः सर्गः १०५३ सृष्टो महात्मना येन वधार्थे दैत्सयोस्तयोः । एक एव प्रजानाति विष्णुस्तेजोमयं शरम् ।। २४ एषा एव तनुः पूर्वा विष्णोस्तस्य महात्मनः । इतो गच्छत पश्यध्वं वध्यमानं महात्मना ॥ २९ रामानुजेन वोरेण लवणं राक्षसोत्तमम् । तस्य ते देवदेवस्य निशम्य वचनं मुराः ।। आजग्मुर्यत्र युध्येते शत्रुघ्नलवणावुभौ । तं शरं दिव्यसंकाशं शत्रुघ्नकरधारितम् ।। दहशुः सर्वभूतानि युगान्ताग्निमिवोस्थितम् । आकाशमावृतं दृष्ट्वा देवैर्हि रघुनन्दनः ॥ ३२ सिंहनादं मृशं कृत्वा ददर्श लवणं पुनः । बाहूतश्च पुनस्तेन शत्रुघ्नेन महात्मना । रूषणः क्रोधसंयुक्तो युद्धाय समुपस्थितः । आ कर्णात् स विकृप्याथ तद्धनुर्धन्विनां वरः ॥ ३१ तं मुमोष महावाणं लवणस्य महोरसि । उरस्तस्य विदार्याशु प्रविवेश रसातलम् ॥ गत्वा रसातलं दिव्यः शरो विबुधपूजितः । पुनरेवागमत्तर्णमिक्ष्वाकुकुलनन्दनम् ॥ ३६ शत्रुघ्नशरनिर्मिनो लवणः स निशाचरः । पपात सहसा भूमौ वाहत इवाचलः ॥ ३७ तच्च शूलं महत्तेन हते लवणराक्षसे । पश्यतां सर्वदेवानां सदस्य वशमन्वगात् ॥ ३८ एकेषुपातेन भय निपात्य लोकत्रयस्यापि रघुप्रवारः । विनिर्बभावुत्तमचापबाणस्तमः प्रणुधेव सहस्ररश्मिः ॥ ततो हि देवा ऋषिपत्नगाश्च प्रपूजिरे ह्यप्सरसश्च सर्वाः । दिष्ट्या जयो दाशरथेरवातस्त्यक्त्वा भयं सर्प इव प्रशान्तः ॥ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे लवणवधो नाम एकोनसप्ततितमः सर्गः ३९ सप्ततितमः सर्गः मधुपुरीनिवेशः हते तु लवणे देवाः सेन्द्राः साग्निपुरोगमाः । ऊचुः सुमधुरा वाणीं शत्रुघ्नं शत्रुतापनम् ॥ १ दिष्ट्या ते विजयो वत्स दिष्ट्या लत्रणराक्षसः । इतः पुरुषशार्दूल वरं वरय सुव्रत ।। २ वरदास्तु महाबाहो सर्व एव समागताः । विजयाकाक्षिणस्तुभ्यममोघं दर्शनं हि नः ॥ ३ देवानां भाषितं श्रुत्वा शूरो मूर्ध्नि कृताञ्जलिः । प्रत्युवाच महाबाहुः शत्रुधनः प्रयतात्मवान् ॥ ४ इयं मधुपुरी रम्या मधुरा देवनिर्मिता । निवेशं प्राप्नुया छीघ्रमेष मेऽस्तु वरः परः ॥ तं देवाः प्रीतमनसो बादमित्रोव राघवम् । भविष्यति पुरी रम्या शूरसेना न संशयः ॥ ५ ६ क. १. मस्थानन्तरम्-तता से देवमहर्षयन समेता विष्टयति दिष्ट्येति मुकुवंदन्तः ॥-दति गन्धर्वसिमाः सहिताप्सरोमिः । मपूजयन् दाशरथि