पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११०९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०५० श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे ४ ८ २ असंख्येयानि कर्माणि यान्यस्य रघुनन्दन ।। इसमकुवंशमानवे यवृत्तं तच्छृणुष्व मे ॥ अयोध्यायां पुरा राजा युवनाश्वसुतो बली | मान्धातेति स विख्यातत्रिषु लोकेषु वीर्यवान् ॥ ५ स कृत्वा पृथिवीं रस्नो शासने पृथिवीपतिः । मुरलोकमिलो जेतुमुधोगमकरोस्पः ।। ६ इन्द्रस्य च भयं तीवं सुराणां च महात्मनाम् । मान्धातरि कनोचोगे देवलोकजिगीषया । अर्धासनेन शक्रस्य राज्यान ध पार्थिवः । बन्धमानः सुरमणः प्रतिज्ञामध्यरोइन । तस्य पापमभिप्राय विदिखा पाकशासनः । सान्वप्वमिदं वास्यमुवाच युवनाश्वजम् ॥ राजा वं मानुषे लोके न सावत् पुरुषर्षभ । अकृता पृथिवी वश्यां देवराज्यमिहेन्छसि ॥ १० यदि वीर समप्रा ते मेदिनी निखिला वशे । देवराज्यं कुरुम्वेह समृत्यबळवाहनः ॥ इन्द्रमेव ब्रुवाणं तं मान्धाता वाक्यमब्रवीत् । क मे शक्र प्रतिहतं शासनं पृथिवीतले ॥ १२ तमुवाच सहस्राक्षो लवणो नाम राक्षसः । मधुपुत्रो मधुवने बाहा ते कुरुनेऽनध ।। १३ तष्कृत्वा विप्रियं घोरं सहस्राक्षेण भाषितम् । श्रीडितोऽवाङ्मुखो गजा व्याहतुं न शशाक है ॥ आमन्त्र्य तु सहस्राक्षं हिया किंचिदशामुग्वः । पुनरेवागमच्छीमानिमं लोकं नरेश्वरः ॥ १५ स कृत्वा हृदयेऽमर्ष समृत्यबलबाहन. । आजगाम मधोः पुत्रं वशे कर्तुमरिन्दमः ॥ स काजमाणो लवणं युद्धाय पुरुषर्षभ । दूतं संप्रेषयामास सकाशं लवमस्य हि ।। स गत्वा विप्रियाण्याह यहूनि मधुन: सुनम । बदन्तमे तं दून मक्षयामास राक्षसः ॥ १८ चिरायमाणे दूते तु राजा कोषसमन्वितः । अर्दयामास तदक्षः शरवृष्ट्या समन्ततः ॥ ततः प्रहस्य तद्रक्षः शूलं जमाह पाणिना । बधाय सानुबन्धस्य मुमोचायुधमुत्तमम् ॥ २० तठूलं दीप्यमानं नु समृत्यबलवाहनम् । भस्मीकृत्या नृप भूयो कवणस्यागमत् करम् ॥ २१ एवं स राजा सुमहान् हतः सबलवाहनः । शूलस्य तु बलं सौम्य अप्रमेयमनुसमम् ॥ २२ बः प्रभाते तु लवणं वधिष्यसि न संशयः । अगृहीतायुधं क्षिप्रं वो हि विजयस्ता ॥ २३ लोकानां स्वस्ति चैव स्यात् कृत कमणि च स्वया । एतत्ते सर्वमाल्यात लवणस्य दुमनः॥२४ शूलस्य च बलं घोरमप्रमेयं नरर्षभ । विनाशधैव 'मान्धातुर्यतेना च पार्थिव ।। २५ त्वं श्वः प्रभाते लवणं महात्मन् वषिष्यसे नात्र तु संशयो मे । शूलं विना निर्गतमामिषाय धुवो जयस्ते भविता नरेन्द्र ।। २६ इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहसिकायां संहितायाम् उत्तरकाण्डे मान्धातृबधो नाम सप्तषष्टितमः सर्ग: १. मापातुक्षेत्र पुता.