पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११०८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

४ ८ सप्तषष्टितमः सर्गः षट्षष्टितमः सर्गः कुशलवजननम् यामेव रात्रिं शत्रुघ्नः पर्णशालामुपाविशत् । तामेव रात्रिं सीतापि प्रसूता दारकद्वयम् ॥ १ ततोऽर्धरात्रसमये बालका मुनिदारकाः । बाल्मीकः प्रियमाचल्युः सीतायाः प्रसवं शुभम् ॥ २ भगवन् रामपली सा प्रसूता दारकद्वयम् । ततो रक्षा महातेजः कुरु भूतविनाशिनीम् ॥ ३ तेषां तवचनं श्रुत्वा महर्षिः समुपागमत् । बालचन्द्रप्रतीकाशौ देवपुत्रौ महौजसौ ।। जगाम तत्र हसास्मा ददर्श च कुमारको । भूतग्नी चाकरोचाभ्यां रक्षा रक्षोविनाशिनीम् ॥ ५ कुशमुष्टिमुपादाय लवं चैव तु स द्विजः । वाल्मीकिः प्रददौ ताभ्यां रक्षा भूतविनाशिनीम् ॥६ यस्तयोः पूर्वजो जातः स कुशैर्मन्त्रसस्कृतैः । निर्मार्जनीयस्तु तदा कुश इत्यस्य नाम तत् ॥७ यथावरो' भवेताभ्यो लबेन स समाहितः । निर्मार्जनीयो वृद्धाभिलव हत्येव नामतः ॥ एवं कुशलयौ नाम्ना तावुभौ यमजातको । मत्कृताभ्यां च नामम्या ख्यातियुक्तौ भविष्यतः॥९ तो रक्षा जगृहुस्ताश्च मुनिहस्तात् समाहिताः । अकुर्वश्च ततो रक्षा तयोषितगकल्मषाः ॥१० तथा त क्रियमाणां च वृद्धाभिर्गोत्रनाम च । संकीर्तनं च रामस्य सीतायाः प्रसवो शुभा॥११ अर्धरात्रे तु शत्रुघ्नः शुश्राव सुमहत् प्रियम् । पर्णशालां ततो गवा मातर्दिष्ट्येति चाब्रवीत् ॥१२ तथा तस्य प्रष्टस्प शत्रुघ्नस्य महात्मनः । व्यतीता वार्षिकी रात्रिः श्रावणी लघुविक्रमा ॥ १३ प्रभाते सुमहावीर्यः कृस्वा पौर्वाधिकी क्रियाम् । मुनिं प्राचलिरामय ययौ पश्चान्मुखः पुनः ।। स गत्वा यमुनातीर सप्तरात्रोषितः पथि । ऋषीणां पुण्यकांतीनामाश्रमे वासमभ्ययात् ॥ १५ स तत्र मुनिभिः सार्थ भार्गवप्रमुखैर्नृपः । कयाभिरभिरूपाभिर्वासं चक्रे महायशाः ॥ सकाबनाधैर्मुनिभिः समेतो रघुप्रवी। रजनी तदानीम् । कथाप्रकारेहुमिमहात्मा विरामयामास नरेन्द्रसूनुः ।। हत्या भीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे कुशलबजननं नम षट्षष्टितमः सर्ग: सप्तषष्टितमः सर्गः मान्धासृषधः अथ रात्र्यां प्रवृत्तायां शत्रुघ्नो भूगुनन्दनम् । पप्रच्छ व्यवनं विप्रं लवणस्य यथावलम् ॥ १ शूलस्य च बलं ब्रह्मन् के च पूर्व विनाशिताः । बनेन शूधमुख्येन इन्दयुद्धमुपागताः ॥ २ तस्य तद्वचनं श्रुत्वा शत्रुघ्नस्य महात्मनः । प्रत्युवाच महातेजाश्च्यवनो रघुनन्दनम् ॥ ३ सौधावाः प्रसवपनशाने गया मातः, सौते, दिया पुत्रजन्म इसण्याहारेण कतको म्याचल्यो। मामीविरताना स्वीपर्यशालायां स्थित्वा मातरिया से धुत्रसम्म इलवीय, रामबकाया: संभाषणानौपिता- दिवि तीर्थः । पर्णशाको गसो रात्रौ दिया तितिचाजबीर रति लि. पासवरन् । १. 132 1. परो प्र.