पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११०४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

त्रिषष्टितमः सर्गः १०४५ दुःखानि च बहूनीह ह्यनुभूतानि पार्थिव । शायानो दुःस्वशय्यासु नन्दिग्रामेऽवसत् पुरा ॥१३ फलमूलाशनो भूत्वा जटी चीरधरस्तथा । अनुभूयेदृशं दुःखमेष राघवनन्दनः ।। प्रेष्ये मयि स्थिते राजन्न भूयः क्लेशमाप्नुयात् । तथा ब्रुवति शत्रुघ्ने राघवः पुनरब्रवीत् ।। १५ एवं भवतु काकुत्स्थ क्रियतां मम शासनम् । राज्ये त्वामभिषेक्ष्यामि मधोस्तु नगरे शुभे ॥१६ निवेशय महाबाहो भरतं यद्यवेक्षमे। शूरस्त्वं कृतविद्यश्च समर्थश्च निवेशने ।। यो हि शत्रु समुत्पाट्य पार्थिवम्य पुनः क्षये। न विधत्ते नृपं तत्र नरकं स हि गच्छति ।। १८ स त्वं हत्वा मधुसुतं लवण पापनिश्चयम् । राज्यं प्रशाधि धर्मेण वाक्यं मे यद्यवेक्षसे ॥ १९ उत्तरं च न वक्तव्यं शूर वाक्यान्तरे मम । बालेन पूर्वजस्याना कर्तव्या नात्र संशयः ॥ २० अभिषेकं च काकुत्स्थ प्रतीच्छम्ब मयोधनम् । वसिष्ठप्रमुखैविप्रविधिमन्त्रपुरस्कृतम् ।। इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे शत्रुघ्नप्रार्थना नाम द्विषष्टितमः सर्गः २१ ३ ५ ६ त्रिषष्टितमः सर्गः लवणवधोपायकथनम् एवमुक्तम्तु रामेण परां बीडामुपागमत् । शत्रुघ्नो वीर्यसंपन्नो मन्दं मन्दमुवाच ह ।। १ अधर्म विद्म काकुत्स्थ यस्मिन्नर्थे नरेश्वर । कथं तिष्ठत्सु ज्येष्ठेषु कनीयानभिषिच्यते ॥ २ अवश्यं करणीयं च शामन पुरुषर्षभ । तव चैव महाभाग शासनं दुरतिक्रमम् ॥ त्वत्तो मया श्रुतं वीर श्रुतिभ्यश्च मया श्रुतम् । नोत्तरं हि मया वाच्यं मध्यमे प्रतिजानति ।। व्याहृतं दुर्वची घोरं हन्ताम्मि लवणं मृधे । तम्येयं मे दुरक्तस्य दुर्गतिः पुरुषर्षभ । उत्तरं हि न वक्तव्यं ज्येष्ठेनाभिहिते पुनः । अधर्मसहितं चैव परलोकविवर्जितम् ।। सोऽहं द्वितीय काकुत्स्थः न वक्ष्यामि तवोत्तरम् । मा द्वितीयेन दण्डो वै निपतेन्म यि मानद ।। कामकारो यहं राजस्तवास्मि पुरुषर्षभ । अधर्म जहि काकुत्स्थ मत्कृते रघुनन्दन ।। एवमुक्ते तु शूरेण शत्रुनेन महात्मना । उवाच रामः संहृष्टो भरतं लक्ष्मणं तथा । संभारानभिषेकस्य आनयध्वं समाहिताः । अद्यैव पुरुषव्याघ्रमभिपेक्ष्यामि राघवम् ॥ १० पुरोहितं च काकुत्स्थ नैगमात्विजस्तथा । मन्त्रिणश्चैव तान् सर्वानानयध्वं ममाज्ञया ।। राज्ञः शासनमाज्ञाय तथाकुर्वन् महारथाः। अभिषेकसमारम्भं पुरस्कृत्य पुरोधसम् ॥ १२ प्रविष्टा राजभवने राजानो ब्राह्मणास्तथा । तथाभिषेको ववृधे शत्रुघ्नस्य महात्मनः ।। संप्रकर्षकरः श्रीमान् राघवस्य पुरस्य च । अभिषिक्तम्तु शत्रुनो बभौ चादित्यसैनिभः ॥ १४ अभिषिक्तः पुरा स्कन्दः सेन्ट्रैरिव मरुद्गणैः । अभिषिक्त तु शत्रुघ्ने रामेणा क्लिष्टकर्मणा ।। १५ १. महायशाः ति. २. अस्थानन्तरम्---नगर यमुनाजुष्ट तथा जनपदार शुभान - इति ख. ग. घ. ३. यो हि शं समुत्पाद्य पार्थिवस्य निवेशने । इति ति.। ४. अभिहित प्र.। ३. वक्ष्यामीति बोत्तरं ति.। ८ ९ ति.।