पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/११०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्

अन्तर्भौमानि सत्त्वानि वीर्यवन्ति महान्ति च । तेषां त्वं प्रतिघातार्थं सासिं गृहीष्व कार्मुकम्॥ ३
अभिवाद्याभिवाद्यांस्त्वं हत्वा विघ्नकरानपि । सिद्धार्थः संनिवर्तस्व मम यज्ञस्य पारगः ॥ ४
एवमुक्तोंऽशुमान् सम्यक्सगरेण महात्मना । धनुरादाय खड्गं च जगाम लघुविक्रमः ॥ ५
स खातं पितृभिर्मार्गमन्तर्भौमं महात्मभिः । प्रापद्यत नरश्रेष्ठस्तेन राज्ञाभिचोदितः ॥ ६
देवदानवरक्षोभिः पिशाचपतगोरगैः । पूज्यमानं महातेजा दिशागजमपश्यत ॥ ७
स तं प्रदक्षिणं कृत्वा पृष्ट्वा चैव निरामयम् । पितॄन् स परिपप्रच्छ वाजिहर्तारमेव च ॥ ८
दिशागजस्तु तच्छ्रुत्वा प्रत्याहांशुमतो वचः । आसमञ्ज कृतार्थस्त्वं सहाश्वः शीघ्रमेष्यसि ॥ ९
तस्य तद्वचनं श्रुत्वा सर्वानेव दिशागजान् । यथाक्रमं यथान्यायं प्रष्टुं समुपचक्रमे । १०
तैश्च सर्वैर्दिशापालैर्वाक्यज्ञैर्वाक्यकोविदैः । पूजितः सहयश्चैवागन्तासीत्यभिचोदितः ॥ ११
तेषां तद्वचनं श्रुत्वा जगाम लघुविक्रमः । भस्मराशीकृता यत्र पितरस्तस्य सागराः ॥ १२
स दुःखवशमापन्नस्त्वसमञ्जसुतस्तदा । चुक्रोश परमार्तस्तु वधात्तेषां सुदुःखितः ॥ १३
यज्ञियं च हयं तत्र चरन्तमविदूरतः । ददर्श पुरुषव्याघ्रो दुःखशोकसमन्वितः ॥ १४
स तेषां राजपुत्राणां कर्तुकामो जलक्रियाम् । सलिलार्थी महातेजा न चापश्यज्जलाशयम् ॥ १५
विसार्य निपुणां दृष्टिं ततोऽपश्यत् खगाधिपम् । पितॄणां मातुलं राम सुपर्णमनिलोपमम् ॥ १६
स चैनमब्रवीद्वाक्यं वैनतेयो महाबलः । मा शुचः पुरुषव्याघ्र वधोऽयं लोकसंमतः ॥ १७
कपिलेनाप्रमेयेण दग्धा हीमे महाबलाः । सलिलं नार्हसि प्राज्ञ दातुमेषां हि लौकिकम् ॥ १८
गङ्गा हिमवतो ज्येष्ठा दुहिता पुरुषर्षभ । तस्यां कुरु महाबाहो पितॄणां तु जलक्रियाम् ॥ १९
भस्मराशीकृतानेतान् प्लावयेल्लोकपावनी । तया क्लिन्नमिदं भस्म गङ्गया लोककान्तया ॥ २०
षष्टिं पुत्रसहस्राणि स्वर्गलोकं नयिष्यति । गङ्गामानय भद्रं ते देवलोकान्महीतलम् ॥ २१
क्रियतां यदि शक्नोषि गङ्गायास्त्ववतारणम् । गच्छ चाश्वं महाभाग संगृह्य पुरुषर्षभ ॥ २२
यज्ञं पैतामहं वीर निर्वर्तयितुमर्हसि । सुपर्णवचनं श्रुत्वा सोंऽशुमानतिवीर्यवान् ॥ २३
त्वरितं हयमादाय पुनरायान्महायशाः । ततो राजानमासाद्य दीक्षितं रघुनन्दन ॥ २४
न्यवेदयद्यथावृत्तं सुपर्णवचनं तथा । तच्छ्रुत्वा घोरसंकाशं वाक्यमंशुमतो नृपः ॥ २५
यज्ञं निर्वर्तयामास यथाकल्पं यथाविधि । स्वपुरं चागमच्छ्रीमानिष्टयज्ञो महीपतिः ॥ २६
गङ्गायाश्चागमे राजा निश्चयं नाध्यगच्छत । अगत्वा निश्चयं राजा कालेन महता महान् ॥ २७
त्रिंशद्वर्षसहस्राणि राज्यं कृत्वा दिवं गतः ॥
                               
इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायां
बालकाण्डे सगरयज्ञसमाप्तिर्नामैकचत्वारिंशः सर्गः