पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०९९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०४० श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे प्रययौ बाह्मणो हृष्टो गजस्कन्धेन सोऽर्चितः। नदीकीणे गिरिचरे कोकिलानेककूजिते ॥१॥ अथ ते रामसचिवाः सयमाना बचोऽब्रुवन् सिंहव्याघ्रसमाकीर्णे नानाद्विजगणावृते । गृधो- ॥३९॥ वरोऽयं दत्त एतस्य नायं शापो महा-लूको प्रहरतो बहुवर्षगणानपि ॥२॥ अथोलू- धुते । एवमुक्तस्तु सचिवै रामो वचनमब्रवीत् कस्य भवनं गृधः पापविनिश्चयः । ममेदमिति ॥४०॥ न यूयं नीतितत्त्वज्ञाः श्वा वै जानाति कृत्वासौ कलहं तेन चाकरोत् ॥३॥ राजा कारणम् । अथ पृष्टस्तु रामेण सारमेयोऽब्रवी- सर्वस्य लोकस्य रामो राजीवलोचनः । तं प्रपद्या- दिदम् ॥४१॥ अहं कुलपतिस्तत्र आस शिष्टा- वहे शीघ्रं यस्यैतद्भवनं भवेत् ॥४॥ इति कृत्वा नमोजनः । देवद्विजातिपूजायां दासीदासेषु मति तौ तु निश्चयाथं सुनिश्चितम् । गृध्रोलको राघव ॥४२॥ संविभागी शुभरतिर्देवद्रव्यस्य प्रपद्येतां कोपाविष्टौ समर्षितौ ॥५॥ रामं प्रपद्य रक्षिता। विनीतः शीलसंपन्नः सर्वसत्त्वहिते तो शीघ्रं कलिव्याकुलचेतसौ। तौ परम्परविद्वे- रतः ॥४३॥ सोऽहं प्राप्त इमां घोरामवस्थाम- पात् स्पृशनश्चरणौ तदा ।।६।। अथ दृष्ट्वा नरेन्द्र धमा गतिम् । एवं क्रोधान्वितो विप्रस्त्यक्त- तं गृध्रो वचनमब्रवीत् । सुराणामसुराणां च धर्माहिते रतः ॥४४॥ क्रुद्धो नृशंसः परुष प्रधानम्त्यं मतो मम ॥णा बृहस्पतश्च शुक्राच्च अविद्वांश्चाप्यधार्मिकः। कुलानि पातयत्येव मप्त विशिष्टोऽसि महाद्युते । परावरज्ञो भूतानां सप्त च राघव ॥४५॥ तस्मात् सम्विवम्याम् कान्त्या चन्द्र इवापरः ॥८॥ दुनिरीक्ष्यो यथा कौलपत्यं न कारयेत् । यमिच्छेन्नरकं नेतुं सूर्यो हिमवांश्चैव गौरव । सागरश्चासि गाम्भीर्ये सपुत्रपशुपान्धवम् ॥४६॥ देवेष्वधिष्ठितं कुर्या- लोकपाली यमो त्यसि ||२|| सान्त्या धरण्या गोषु च ब्राह्मणेषु च । ब्रह्मम्वं देवताद्रव्यं स्त्री- तुल्योऽसि शीघ्रन्चे ह्यनिलोपमः । गुरुम्त्वं सर्व- णां बालधनं च यत् ॥४७॥ दत्तं हरति यो संपन्नः कीर्तियुक्तश्च राघव ॥१०॥ अमर्षी भूयः इष्टैः सह विनश्यति । ब्रामणद्रव्यमाढत्ते दुर्जयो जेता सर्वास्त्रविधिपारगः । शृणुष्व मम देवानां चैव राघव ॥४८॥ सद्यः पतति घोर वै राम विज्ञाप्यं नरपुङ्गव ॥११॥ ममालयं वै नरकेऽवीचिसंज्ञिते । मनसापि हि देवस्वं पूर्वकृतं बाहुवीर्येण राघव । उनको हरते राज- ब्रह्मस्वं च हरेतु यः ॥४९॥ निरयान्नित्यं चैव स्तत्र त्वं त्रानुमर्हसि ॥१२॥ एवमुक्ते तु गृध्रेण पतत्येव नराधमः । तच्छ्रुत्वा वचनं रामो उलूको वाक्यमब्रवीत्। सोमाच्छतकतोः सूर्या- विस्मयोत्फुल्ललोचनः ॥५०॥ श्वाप्यगच्छन्म- द्धनदाद्वा यमात्तथा ॥१३॥॥ जायते वै नृपो हातेजा यत एवागतस्ततः । मनम्बी पूर्वजा- राम किंचिद्भवति मानुषः । त्वं तु धर्ममयो त्या स जातिमात्रोपदृषितः ॥५१॥ वाराणम्यां देवो नारायण इवापरः ॥१४॥ या च ते महाभागः प्रायं चोपविवेश ह ॥ सौम्यता राजन् सम्यक् प्रणिहिता विभो । इतिप्रक्षिप्तेषु सर्वार्थसिद्धकौलपत्यदाननाम द्वादशःसर्गः समं चरसि चान्विष्य नेन सोमांशको भवान् त्रयोदशः सर्गः ॥१५|| क्रोधे दण्डे प्रजानाथ दाने पापमया- गृध्रोलकविवादः । पहः । दाता हर्तासि गोप्तासि तेनेन्द्र इव अथ तस्मिन् वनोद्देशे रम्ये पादपशोभिते ।। नो भवान् ॥१६॥ अधृण्यः सर्वभूतेषु तेजसा