पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०८९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२ 8 १०३० श्रीमद्वाल्मीकिरामायणे उत्तरकाण्ड द्विपञ्चाशः सर्ग: रामसमाधानम् तत्र तां रजनीमुष्य केशिन्यां' रघुनन्दनः । प्रभाते पुनरुत्थाय लक्ष्मणः प्रययौ तदा १ ततोऽदिवसे प्राप्त प्रविवेश महारथः । अयोध्यां रतसंपूर्णा हृष्टपुष्टजनावृताम् ॥ सौमित्रिस्तु परं दैन्यं जगाम सुमहामतिः । रामपादौ समासाद्य वक्ष्यामि किमहं गतः ॥ ३ तस्यैवं चिन्तयानस्य भवनं शशिसन्निभम् । रामस्य परमोदार पुरस्तात् समदृश्यत ।। राज्ञस्तु भवनद्वारि सोऽवतीर्य नरोतमः । अवाङ्मुखो दीनमनाः प्रविवेशानिवारितः ।। स दृष्ट्वा राघवं दीनमासीनं परमासने । नेत्राभ्यामश्रुपूर्णाभ्यां ददर्शाग्रजमग्रतः ।। ६ जग्राह चरणौ तस्य लक्ष्मणो दीनचेतनः । उवाच दीनया वाचा प्राञ्जलि; सुसमाहितः ॥ ७ आर्यस्याज्ञां पुरस्कृत्य विमृज्य जनकात्मजाम् । गङ्गातीरे यथोद्दिष्टे वाल्मीकेराश्रमे शुचौ ॥ ८ तत्र तां च शुभाचारामाश्रमान्ते यशस्विनीम् । पुनरप्यागतो वीर पादमूलमुपासितुम ॥ ९ मा शुचः पुरुषव्याघ्र कालस्य गतिरीदृशी । त्वद्विधा न हि शोचन्ति बुद्धिमन्तो मनस्विनः ।। सर्वे क्षयान्ता निचयाः पतनान्ताः समुच्छ्याः । संयोगा वियोगान्ता मरणान्तं च जीवितम् ।। तस्मात् पुत्रेषु दारेषु मित्रेषु च धनेषु च । नातिप्रसङ्गः कर्तव्यो विप्रयोगो हि तैर्बुवम् ।। १२ शक्तस्त्वमात्मनात्मानं विनेतुं मनसैव हि । लोकान सर्वांश्च काकुत्स्थ किं पुनः शोकमात्मनः ।। नेदृशेषु विमुझन्ति त्वद्विधाः पुरुषर्षभाः । अपवादः म किल ने पुनरेष्यति राघव ।। १४ यदर्थं मैथिली त्यक्ता अपवादभयान्नृप । सोऽपवादः पुर गजन भविष्यति न संशयः ॥ १५ स त्वं पुरुषशार्दूल धैर्येण मुममाहितः । त्यजैनां दुर्बलां बुद्धि संताप मा कुरुष्व ह ॥ एवमुक्तः स काकुत्स्थो लक्ष्मणेन महात्मना । उवाच परया प्रीत्या सौमित्रि मित्रवत्सलः॥१७ एवमेतन्नरश्रेष्ठ यथा वदसि लक्ष्मण । परितोषश्च मे वीर मम कार्यानुशासने ॥ १८ निर्वृतिश्चागता सौम्य संतापश्च निराकृतः । भवद्वाक्यैः मुरुचिरैरनुनीतोऽस्मि लक्ष्मण ॥ १९ इत्यार्षे श्रीमहामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे रामसमाधान नाम द्विपश्चाशः सर्ग: त्रिपश्चाशः सर्गः नृगसापकथनम् लक्ष्मणस्य तु तद्वाक्यं निशम्य परमाद्भुतम् । सुप्रीतश्चाभवद्रामो वाक्यमेतदुवाच ह ॥ १ दुर्लमस्त्वीदृशो बन्धुरस्मिन् काले विशेषतः । यादृशस्त्वं महाबुद्धे मम सौम्य मनोऽनुगः ।। २ यश्च मे हृदये किंचिद्वर्तते शुभलक्षण । तन्निशामय च श्रुत्वा कुरुष्व वचनं मम ॥ चत्वारो दिवसाः सौम्य कार्य पौरजनस्य वै। अकुर्वाणस्य सौमित्रे तन्मे मर्माणि कृन्तति ॥ ४ १. गोमत्याम् । २. रपोतमात् ति, ३