पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०८७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

६ 19 १०२८ श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे पुरा रामः पितुर्वाक्याद्दण्डके विजने वने । उषित्वा नव वर्षाणि पञ्च चैव महावने ॥ ततो दुःखतरं भूयः सीतया विप्रवासनम् । पौराणां वचनं श्रुत्वा नृशंसं प्रतिभाति मे ॥ को नु धर्माश्रया सूत कर्मण्यस्मिन् यशोहरे। मैथिली प्रति संप्राप्तः पौरहींनार्थवादिभिः ॥ ८ एता वाचो बहुविधाः श्रुत्वा लक्ष्मणभाषिताः । सुमन्त्रः श्रद्धया प्राज्ञो वाक्यमेतदुवाच ह ॥ न संतापस्त्वया कार्यः सौमित्रे मैथिली प्रति । दृष्टमेतत् पुरा विप्रैः पितुस्ते लक्ष्मणाग्रतः ।। भविष्यति दृढं रामो दुःखपायोऽपि' सौख्यभाक् । प्राप्स्यते च महाबाहुर्विप्रयोगं पियर्बुवम् ।। त्वां चैव मैथिली चैव शत्रुघ्नभरतावुभौ । सत्यजिष्यति धर्मात्मा कालेन महता महान् ॥ १२ इदं त्वयि न बक्तव्यं सौमित्रे भरतेऽपि वा। राज्ञो वो व्याहृतं वाक्यं दुर्वासा यदुवाच ह ॥ महाजनसमीपे च मम चैव नरर्षभ । ऋषिणा व्याहृतं वाक्यं वसिष्ठस्य च संनिधौ ।। १४ ऋपेस्तु वचनं श्रुत्वा मामाह पुरुषर्षभः । सूत न कचिदेवं ते वक्तव्यं जनसन्निधौ ।। तस्याहं लोकपालस्य चाक्यं तन् सुसमा हिनः । नैव जान्वनृतं कार्यमिनि मे सौम्य दर्शनम् ॥ मर्वथैव न वक्तव्यं मया सौम्य तवाग्रतः । यदि ते श्रवणे श्रद्धा श्रूयतां रघुनन्दन ।। १७ यद्यप्यहं नरेन्द्रेण रहम्यं श्रावितः पुग । तथाप्युदाह रिप्यामि दैवं हि दुरतिक्रमम ।। १८ येनेदमीदृशं प्राप्त दुःखं शोकसमन्वितम् । न त्वया भन्ने वाच्यं शत्रुघ्नम्यापि संनिधौ ॥ १० तच्छ्रुत्वा भापितं तम्य गम्भीरार्थपदं महत । तथ्य बूढीति सौमित्रिः मूतं वाक्यमथाब्रवीत् ।। इत्यार्षे श्रीमहामायणे वाल्मीकीये आदिकाय्ये चतुर्विंशतिसहस्रिकायां संहितायाम् उत्तरकाण्डे सुमन्त्ररहस्यकथनं नाम पञ्चाशः सर्ग: ४ एकपश्चाशः सर्गः दुर्वासोवाक्यकथनम् तथा संचोदितः सूतो लक्ष्मणेन महात्मना । तद्वाक्यमृषिणा प्रोक्तं व्याहर्तुमुपचक्रमे ।। १ पुरा नाम्ना हि दुर्वासा अत्रेः पुत्री महामुनिः। वसिष्ठम्याश्रमे पुण्ये वार्षिक्यं समुवास ह ॥२ तमाश्रमं महातेजाः पिता ते सुमहायशाः । पुरोहितं महात्मानं दिदृक्षुरगमत् स्वयम् ।। ३ स दृष्ट्वा सूर्यसंकाशं ज्वलन्तमिव तेजसा । उपविष्टं वसिष्ठस्य सव्यपार्श्व महामुनिम् ॥ तौ मुनी ताफ्सश्रेष्ठौ विनीतो अभिवादयन् । स नाभ्यां पूजितो राजा स्वागतेनासनेन च ।। ५ पाद्येन फलमूलैश्च उवास मुनिभिः सह । तेषां तत्रोपविष्टानां नास्ताः सुमधुराः कथाः ॥ बभूवुः परमर्षीणां मध्यादित्यगतेऽहनि । ततः कथायां कस्यांचित् प्राञ्जलिः प्रग्रहो नृपः ॥ ७ उवाच तं महात्मानमत्रः पुत्रं नपोधनम् । भगवन् किंप्रमाणेन मम वंशो भविष्यति ।। किमायुश्च हि मे रामः पुत्राश्चान्ये किमायुषः। रामस्य च सुना ये स्युम्तेषामायुः कियद्भवेत ॥ 1. वर्षामु भवं चातुर्मास्यनियमम् ।। २. द्रुतं ति। १. विसौख्यभान ति.। ६ ८ ३. कथं ति.।