पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९९६
श्रीमद्वाल्मीकिरामायणे उत्तरकाण्डे


'साध्वीति वादिनः पुष्पैः किरन्त्यर्जुनमूर्धनि । व्याघ्रो मृगमिवादाय मृगराडिव दन्तिनम् ॥६६॥
ननाद हैहयो राजा हर्षादम्बुदवन्मुहुः । प्रहम्तस्तु समाश्चस्ते दृष्ट्वा बद्धं दशाननम् ॥६७॥
सह तै राक्षसैः क्रुद्धश्वाभिदुद्राव पार्थिवम् । नक्तंचराणां वेगस्तु तेषामपाततां बभौ ॥६८॥
उद्भूत आतपापाये पयोदानामिवाम्बुधौ । मुञ्च मुञ्चेति भाषन्तस्तिष्ठ तिष्ठेति चासकृत् ॥ ६९॥
मुसलानि सशूलानि 'ह्युत्ससर्जुस्तदार्जुने । अप्राप्तान्येव तान्याशु असंभ्रान्तस्तदार्जुनः ॥ ७०॥
आयुधान्यभरारीणां जग्राहारिनिषूदनः । ततस्तैरेव रक्षांसि दुर्धरैः प्रवरा युधैः ॥७१॥
भित्त्वा विद्रावयामास वायुरम्बुधरानिव । गक्षसांस्त्रासयित्वा तु कार्तवीर्योर्जुनस्तदा ॥ ७२॥
रावणं गृह्य नगरं प्रविवेश सुहृद्वृतः ॥

  स कीर्यमाणः कुसुमाक्षतोत्करैद्विजैः सपौरैः पुरुहूतसन्निभः ।
  नदार्जुनः संप्रविवेश नां पुरीं बलिं निगृह्येव सहस्रलोचनः ॥ ७३॥

इत्याः श्रीमामायण वाल्मीकी ये आदिकाव्य चतुर्विशतिमहसिकायो मंहितायाम्

उत्तरकाण्डे रावणग्रहणे नाम द्वात्रिंशः सर्ग:


त्रयस्त्रिंशः सर्गः

रावणविमोक्षः


रावणग्रहणं तत्तु वायुग्रह्णसंनिभम् । ततः पुलम्त्यः शुश्राव कथिनं दिवि दैवतैः ॥१॥
ततः पुत्रकृतस्नेहात् कम्प्यमानो महाधृतिः । माहिष्मतीपतिं द्रष्टुमाजगाम महामुनिः ॥२॥
स वायुमार्गमास्थाय वायुतुल्यगतिर्द्विजः । पुरी माहिष्मतीम् प्राप्तो मनःसंपातविक्रमः ॥३॥
सोऽमरावतिसंकाशां हृष्टपुष्टजनाकुलाम् । प्रविवेश पुरीं ब्रह्मा इन्द्रस्येवामरावतीम् ॥४॥
पादचारमिवादित्यं निष्पतन्तं सुदुर्दृशम् । ततस्ते प्रत्यभिज्ञाय चार्जुनाय न्यवेदयन् ॥५॥
पुलस्त्य इति विज्ञाय वचनाद्वैयाधिपः । शिरस्यञ्जलिमाधाय प्रत्युद्गच्छत्तपस्विनम् ॥६॥
पुरोहितोऽस्य गृह्यर्ध्य मधुपर्क तथैव च । पुरस्तात् प्रययौ राज्ञः शक्रस्येव बृहस्पतिः ॥७॥
ततस्तमृषिमायान्तमुद्यन्तमिव भास्करम् । अर्जुनो दृश्य संभ्रान्तो ववन्देन्द्र इवेश्वरम् ॥८॥
स तस्य मधुपर्कं गां पाद्यमर्ध्यं निवेद्य च । पुलस्त्यमाह राजेन्द्रो हर्षगद्गदया गिरा ॥९॥
अद्येयममरावत्या तुल्या माहिष्मती कृता । अद्याहं तु द्विजेन्द्र त्वां यस्मात् पश्यामि दुर्द्दशम् ॥१०॥
अद्य मे कुशलं देव अद्य मे कुशलं व्रतम् । अद्य मे सफलं जन्म अद्य मे सफलं तपः ॥ ११॥
यस्माद्देवगणैर्वन्द्यौ वन्देऽहं चरणौ तव । इदं राज्यमिमे पुत्रा इमे दारा इमे वयम् ॥ १२॥
ब्रह्मन् किं कुर्मि किं कार्यमाज्ञापयतु नो भवान् । तं धर्मेऽग्निषु पुत्रेषु शिवं पृष्ट्वा च पार्थिवम् ॥१३॥
पुलस्त्योवाच राजानं हैहयानां तथार्जुनम् । नरेन्द्राम्बुजपत्राक्ष पूर्णचन्द्रनिभानन ॥१४॥