पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

किमयं वृध्यते तात त्वयावध्येन दैवतैः। हत एव ह्ययं लोको यदा मृत्युवशं गतः ॥ ७
देवदानवदैत्यानां यक्षगन्धर्वरक्षसाम् । अवध्येन त्वया लोक: क्लेष्टुं युक्तो न मानुषः ॥ ८
नित्यं श्रेयसि संमूढ़ं महद्भिर्व्यसनैर्वृतम् । हन्यात् कस्तादृशं लोकं जराव्याधिशतैर्युतम् ॥ ९
तैस्तैरनिष्टोपगमैरजस्त्रं यत्र कुत्र कः । मतिमान् मानुषे लोके युद्धेन प्रणयी भवेत् ॥ १०
क्षीयमाणं दैवहतं क्षुत्पिपासाजरादिभिः । विषादशोकसंमूढं लोके त्वं क्षपयस्व मा ॥ ११
पश्य तावन्महाबाहो राक्षसेश्वर मानुषम् । मूढमेवं विचित्रार्थं यस्य न ज्ञायते गतिः ॥ १२
कचिद्वादित्रनृत्यादि सेव्यते मुदितैर्जनैः । रुद्यते चापरैरार्तैर्धाराश्रुनयनाननैः ॥ १३
मातापितृसुतस्नेहैर्भार्याबन्धुमनोरमैः । मोहितोऽयं जनो ध्वस्तः क्लेशं स्वं नावबुध्यते ॥ १४
अलमेनं परिक्लिश्य लोकं मोहनिराकृतम् । जित एव त्वया सौम्य मर्त्यलोको न संशयः ॥ १५
अवश्यमेभिः सर्वैश्च गन्तव्यं यमसादनम् । तन्निगृह्णीष्व पौलस्त्य यमं परपुरंजय ॥ १६
तस्मिञ्जिते जितं सर्वं भवत्येव न संशयः । एवमुक्तस्तु लङ्केशो दीप्यमानं स्वतेजसा ॥ १७
अब्रवीन्नारदं तत्र संप्रहस्याभिवाद्य च । महर्षे देवगन्धर्वविहार समरप्रिय ॥ १८
अहं समुद्यतो गन्तुं विजयार्थं रसातलम् । ततो लोकत्रयं जित्वा स्थाप्य नागान् सुरान् वशे ॥
समुद्रममृतार्थं च मथिष्यामि रसालयम् । अथाब्रवीद्दशग्रीवं नारदो भगवानृषिः ॥ २०
क्व खल्विदानीं मार्गेण त्वया ह्यन्येन गम्यते । अयं खलु सुदुर्गम्यः प्रेतराजपुरं प्रति ॥ २१
मार्गो गच्छति दुर्धर्षो यमस्यामित्रकर्शन । स तु शारदमेघाभं हासं मुक्त्वा दशाननः ॥ २२
उवाच कृतमित्येव वचनं चेदमब्रवीत् । तस्मादेवमहं ब्रह्मन् वैवस्वतवधोद्यतः ॥ २३
गच्छामि दक्षिणामाशां यत्र सूर्यात्मजो नृपः । मया हि भगवन् क्रोधात् प्रतिज्ञातं रणार्थिना ॥
अवजेप्यामि चतुरो लोकपालानिति प्रभो । तदिह प्रस्थितोऽहं वै प्रेतराजपुरं प्रति ॥ २५
प्राणिसंक्लेशकर्तारं योजयिष्यामि मृत्युना। एवमुक्त्वा दशग्रीवो मुनि तमभिवाद्य च ॥ २६
प्रययौ दक्षिणामाशां प्रहृष्टः सह मन्त्रिभिः । नारदस्तु महातेजा मुहूर्तं ध्यानमास्थितः ॥२७
चिन्तयामास विप्रेन्द्रो विधूम इव पावकः । येन लोकास्त्रयः सेन्द्राः क्लिश्यन्ते सचराचराः ॥ २८
क्षीणे चायुषि धर्मेण स कालो जेष्यते कथम् । स्वदत्तकृतसाक्षी यो द्वितीय इव पावकः ॥ २९
लब्धसंज्ञा विचेष्टन्ते लोका यस्य महात्मनः। यस्य नित्यं त्रयो लोका विद्रवन्ति भयार्दिताः ॥
तं कथं राक्षसेन्द्रोऽसौ स्वयमेव गमिष्यति । यो विधाता च धाता च सुकृतं दुष्कृतं तथा ॥
त्रैलोक्यं विजितं येन तं कथं विजयिष्यते। अपरं किंतु कृत्वैव विधानम् संविधास्यति ॥ ३२
कौतूहलसमुत्पन्नो यास्यामि यमसादनम् । विमर्दं द्रष्टुमनयोर्यमराक्षसयोः स्वयम् ॥ ३३

इत्यार्षे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्
उत्तरकाण्डे रावणसंधुक्षणं नाम विंशः सर्गः