पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
left
९५१
चतुर्दशः सर्गः

चतुर्दशः सर्गः
यक्षरक्षोयुद्धम्

ततस्तु सचिवैः सार्धं षड्भिर्नित्यं बलोद्धतैः । महोदरप्रहस्ताभ्यां मारीचशुकसारणैः ।। १
धूम्राक्षेण च वीरेण नित्यं समरगृध्नुना। संवृतः प्रययौ श्रीमान् कोधाल्लोकान् दहन्निव ॥ २
पुराणि स नदीः शौलान् वनान्युपवनानि च । अतिक्रम्य मुहूर्तेन कैलासं गिरिमागमत् ॥ ३
संनिविष्टं गिरौ तस्मिन् राक्षसेन्द्रं निशम्य तु । युद्धेऽत्यर्थकृतोत्साहं दुरात्मानं समन्त्रिणम् ।।
यक्षा न शेकुः संस्थातुं प्रमुखे तस्य रक्षसः । राज्ञो आतेति विज्ञाय गता यत्र धनेश्वरः ।। ५
ते गत्वा सर्वमाचख्युर्म्रातुस्तस्य चिकीर्षितम् । अनुज्ञाता ययुर्हृष्टा युद्धाय धनदेन ते ॥६
ततो बलानां संक्षोभः व्यवर्धत महोदधेः । तस्य नैनराजस्य शैलं संचालयन्निव ।।७
ततो युद्धं समभवद्यक्षराक्षससंकुलम् । व्यथिताश्चाभवस्तत्र सचिवा राक्षसस्य ते ।।९
स दृष्ट्वा तादृशं सैन्य दशग्रीवो निशाचरः । हर्षनादान बहून् कृत्वा सक्रोधादभ्यधावत ॥ ९
ये तु ते राक्षसेन्द्रस्य सचिचा घोरविक्रमाः। तेषां सहस्रमेकैको यक्षाणां समयोधयत् ॥ १०
ततो गदाभिर्मुसलैरसिभिः शक्तितोमरैः । हन्यमानो दशग्रीवस्तत् सैन्यं समगाहत ।।
स निरुच्छ्वासवत्तत्र वध्यमानो दशाननः। वर्षद्भिरिव जीमूतैर्धारामिरवरुध्यत ।१२
न चकार व्यथां चैव यक्षशस्त्रैः समाहतः । महीधर इवाम्भोदैर्धाराशतसमुक्षितः ।।१३
स दुरात्मा समुद्यम्य कालदण्डोपमा गदाम् । प्रविवेश ततः सैन्यं नयन यक्षान् यमक्षयम् ।।
स कक्षमिव विस्तीर्ण शुप्केन्धनमिवाकुलम् । वातेनामिरिवादीतो यक्षसैन्यं ददाह तत् ॥
तैस्तु तत्र महामात्यैर्महोदरशुकादिभिः । अल्पावशेषास्ते यक्षाः कृता वातैरिवाम्बुदाः ॥ १६
केचित् समाहता भग्नाः पतिताः समरक्षितौ । ओष्ठांश्च दशनैम्तीक्ष्णैरदशम् कुपिता रणे॥१७
श्रान्ताश्चन्योन्यमालिङग्य भ्रष्टशस्त्रा रणाजिरे। सीदन्ति च तदा यक्षाः कूला इव जलेन ह ॥
हतानां गच्छनां स्वर्गे युध्यतां पृथिवीतले। प्रेक्षतामृषिसङ्घानां न बभूवान्तरं दिवि ।।२१
भग्नांस्तु तान् समालक्ष्य यक्षेन्द्रांस्तु महाबलान् । धनाध्यक्षो महाबाहुः प्रेषयामास यक्षकान्।।
एतस्मिन्नंतरे राम विस्तीर्णबलवाहनः। अगमत सुमहान् यक्षो नाम्ना संयोधकण्टकः ॥ २१
तेन चक्रेण मारीचो विष्णुनेव रणे हतः । पतितो भूतले शैलात् क्षीणपुण्य इवाम्बरात् ॥
ससंज्ञस्तु मुहूर्तेन स विश्रम्य निशाचरः । तं यक्षं योधयामास स च भग्नः प्रदुद्रुवे ॥ २३
ततः काश्चनचित्राङ्गं वैदूर्यरजसोक्षितम् । मर्यादा प्रतिहाराणां तोरणान्तरमाविशत् ।।२४
तं तु राजन् दशग्रीवं प्रविशन्तं निशाचरम् । सूर्यभानुरिति ख्यातो द्वारपालो न्यवारयत् ॥