पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१००६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९४७
एकादशः सर्गः

इयं किल पुरी रम्या सुमालिप्रमुखैः पुरा । भुक्तपूर्वा विशालाक्ष राक्षसैर्भीमविक्रमैः ॥ २९॥
तेन विज्ञाप्यते सोऽयं सांप्रतं विश्रवात्मज ।तदेषा दीयतां तात याचतस्तस्य सामतः ॥ ३० ॥
प्रहस्तादभिसंश्रुत्य देवो वैश्रवणो वचः । प्रत्युवाच प्रहस्तं तं वाक्यं वाक्यविशारदः ॥ ३१॥
दत्ता ममेयं पित्रा तु लङ्का शून्या निशाचरैः । निवासिता च मे 'यक्षैर्दानमानादिभिर्गुणैः ॥३२॥
ब्रूहि गच्छ दशग्रीवं पुरं राज्यं च यन्मम । तवाप्येतन्महाबाहो भुङ्क्ष्व राज्यकण्टकम् ॥३३॥
अविभक्तं त्वया साधं राज्यं यच्चापि मे वसु । एवमुक्त्वा धनाध्यक्षो जगाम पितुरन्तिकम् ॥३३॥
अभिवाद्य गुरुं प्राह रावणस्य यदीप्सितम् । एष तात दशग्रीवो दूतं प्रेषितवान् मम ॥ ३५॥
दीयतां नगरी लङ्का पूर्वं रक्षोगणोषिता । मयात्र यदनुष्ठेयं तन्ममाचक्ष्व सुव्रत ॥३६॥
ब्रह्मर्षिस्त्वेवमुक्तोऽसौ विश्रवा मुनिपुङ्गवः । प्राञ्जलिं धनदं प्राह शृणु पुत्र वचो मम ॥ ३७॥
दशग्रीवो महाबाहुरुक्तवान् मम सन्निधौ । मया निर्भित्सितश्चासीह्बहुशोक्तः सुदुर्मतिः ॥ ३८॥
स क्रोधेन मया चोक्तो ध्वंससे च पुनः पुनः । श्रेयोऽभियुक्तं धर्म्यं च शृणु पुत्र वचो मम ॥३९॥
वरप्रदानात् संमूढो मान्यामान्यान् स दुर्मतिः । न वेत्ति मम शापाच्च प्रकृतिं दारुणां गतः।।
तस्माद्गच्छ महाबाहो कैलासं धरणीधरम् । निवेशय निवासार्थं त्यत्क्वा लङ्कां सहानुगः ॥ ४१॥
तत्र मन्दाकिनी रम्या नदीनामुत्तमा नदी। काञ्चनैः सूर्यसंकाशैः पङ्कजैः संवृतोदका ॥ ४२॥
कुमुदैरुत्पलैश्चैव तथान्यैश्च सुगन्धिभिः । तत्र देवाः सगन्धर्वाः साप्सरोरगकिन्नराः ॥ ४३॥
विहारशीलाः सततं रमन्ते सर्वदाश्रिताः । न हि क्षम तवानेन वैरं धनद रक्षसा ॥४४॥
जानीषे हि यथानेन लब्धः परमको वरः । एवमुक्तो गृहीत्वाशु तद्वचः पितृगौरवात् ॥४५॥
सदारपुत्रः सामात्यः सवाहनधनो गतः । प्रहस्तोऽथ दशग्रीवं गत्वा वचनमब्रवीत् ॥ ४६॥
प्रहृष्टात्मा महात्मानं सहामात्यं सहानुजम् । शून्या सा नगरी लङ्का त्यक्त्वैनां धनदो गतः ॥।४७॥
प्रविश्य तां सहास्माभिः स्वधर्मं प्रतिपालय । एवमुक्तो दशग्रीवः प्रहस्तेन महाबलः ॥४८॥
विवेश नगरीं लङ्कां भ्रातृभिः सबलानुगैः । धनदेन परित्यक्तां सुविभक्तमहापथाम् ॥४९॥

आरुरोह स देवारिः स्वर्गं देवाधिपो यथा ॥
स चाभिषिक्तः क्षणदाचरैस्तदा निवेशयामास पुरीं दशाननः॥
निकामपूर्णा च बभूव सा पुरी निशाचरैर्नीलवलाहकोपमैः ॥ ५०॥
धनेश्वरस्त्वथ पितृवाक्यगौरवान्न्यवेशयच्छशिविमले गिरौ पुरीम् ।
स्वलकृतैर्भवनदरैर्विभूषितां पुरन्दरस्येव तदामरावतीम् ॥५१॥


इत्यार्थे श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकार्या संहितायाम्

 उत्तरकाण्डे रावणल्ग्काप्राप्तिर्नाम एकादशः सर्ग:॥