पृष्ठम्:श्रीमद्वाल्मीकिरामायणम्.pdf/१०००

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
९४१
अष्टमः सर्ग:

देवदेवं ब्रुवाणं तं रक्ताम्बुरुहलोचनम् । शक्त्या विमेद संकुद्धो राक्षसेन्द्रो भुजान्तरे॥९॥
माल्यवद्भुजनिर्मुक्ता शक्तिर्षण्टाकृतस्वना । हरेरुरसि बभ्राज मेघस्थेव शतह्रदा ॥१०॥
ततस्तामेव चोत्कृष्य शक्तिं शक्तिधरप्रियः। माल्यवन्तं समुद्दिश्य चिक्षेपाम्बुरुहेक्षणः॥११॥
स्कन्दोत्सृष्टेव सा शक्तिर्गोविन्दकरनिःसृता। काङ्क्षन्ती राक्षसं पायान्माहेन्द्रीवाञ्जनाचलम्॥१२॥
सा तस्योरसि विस्तीर्णे हारभासावभासिते । अपतद्राक्षसेन्द्रस्य गिरिकूट इवाशनिः॥१३॥
तथा मिन्नतनुत्राणः प्राविशद्विपुलं तमः । माल्यवान् पुनराश्वस्तस्तस्थौ गिरिरिवाचलः॥१४॥
ततः कार्ष्णायसं शूलं कण्टकैर्बहुभिर्वृतम् । प्रगृह्याभ्यहनद्देवं स्तनयोरन्तरे दृढम्।॥१५॥
तथैव रणरक्तस्तु मुष्टिना वासवानुजम् । ताडयित्वा धनुर्मात्रमपक्रान्तो निशाचरः ॥१६॥
ततोऽम्बरे महाञ्शब्दः साधु साध्विति चोदितः। आहत्य राक्षसो विष्णुं गरुडं चाप्यताडयत्॥१७॥
वैनतेयस्ततः क्रुद्धः पक्षवातेन राक्षसम्। व्यपोहद्बलवान् वायुः शुष्कपर्णचयं यथा॥१८॥
द्विजेन्द्रपक्षवातेन द्रावितं दृश्य पूर्वजम् । सुमाली स्वबलैः सार्धं लङ्कामभिमुखो ययौ॥१९॥
पक्षवातबलोद्धूतो माल्यवानपि राक्षसः । स्वबलेन समागम्य ययौ लङ्कां ह्रिया वृतः ॥२०॥
एवं ते राक्षसास्तेन हरिणा कमलेक्षण । बहुशः संयुगे भग्ना हतप्रवरनायकाः ॥२१॥
अशक्नुवन्तस्ते विष्णुं प्रतियोद्धं भयार्दिताः। त्यक्त्वा लङ्कां गता वस्तुं पातालं सहपत्रयः॥२२॥
सुमालिनं समासाद्य राक्षस रघुसत्तम। स्थिताः प्रख्यातवीर्यास्ते वंशे सालकटङ्कटे॥२३॥
ये त्वया निहतास्ते तु पौलस्त्या नाम राक्षसाः।सुमाली माल्यवान् माली येच तेषां पुरस्सराः॥२४॥
सर्वे तेभ्यो महाभाग रावणाह्बलवत्तराः। न चान्यो राक्षसान् हन्ता सुरारीन् देवकण्टकान्॥२५॥
ऋते नारायणं देवं शङ्खचक्रगदाधरम् । भवान्नारायणो देवश्चतुर्बाहुः सनातनः ॥२६॥
राक्षसान हन्तुमुत्पन्नो ह्यजेयः प्रभुरव्ययः । नष्टधर्मव्यवस्थाता' काले काले प्रजाकरः॥२७॥
उत्पद्यते दस्युवधे शरणागतवत्सलः ॥
  एषा मया तव नराधिप राक्षसानामुत्पतिरद्य कथिता सकला यथावत् ।
  भूयो निबोध रघुसत्तम रावणस्य जन्मप्रभावमतुलं ससुतस्य सर्वम्॥२८॥
  चिरात सुमाली व्यचरद्रसातलं स राक्षसो विष्णुभयार्दितस्तदा ।
  पुत्रैश्च पौत्रैश्च समन्वितो बली ततस्तु लङ्कामवसद्धनेश्वरः ॥२९॥


इत्यार्षे श्रीमद्रामायणे पाल्मीकीये आदिकाव्ये चतुर्विंशतिसहस्रिकायां संहितायाम्

उत्तरकाण्डे सुमाल्यादिनिप्रहो नाम अष्टमः सर्ग: