पृष्ठम्:श्रीमद्भगवद्गीता.pdf/७३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६८
[अ० २क्ष्लो०३५-३६]
मधुसूदनसरस्वतीश्रीधरस्वामितटीकाभ्यां समेता--


अनित्या विजयो यस्मादृश्यते युध्यमानयोः ।
पराजयश्च सङ्ग्रामे तस्माद्युद्धं विवर्जयेत् ॥
त्रयाणामप्युपायानां पूर्वोक्तानामसंभवे
तथा युध्येत संयत्तो विजयेत रिपून्यथा " इति ॥

 एवमेव मनुनाऽप्युक्तम् । तथा च मरणभीतस्य किम कीर्ति दुःखमिति शङ्कामपनुदति--संभावितस्य धर्मात्मा शूर इत्येवमादिभिरनन्यलभ्यैगुणैर्बहुमतस्य जनस्याकीर्तिर्मरणादप्यतिरिच्यतेऽधिका भवति । चो हेतौ । एवं यस्मादतोऽकीर्तर्मरणमेव वरं न्यूनत्वात् । त्वमप्यतिसंभावितोऽसि महादेवादिसमागमेन । अतो नाकीर्तिदुःखं सोढुं शक्ष्यसीत्यभिप्रायः । उदाहृतवचनं त्वर्थशास्त्रत्वात् " न निवर्तेत सङ्ग्रामात् " इत्यादिधर्मशास्त्राद्दुर्बलमिति भावः ॥ ३४ ॥

 श्री० टी०--किं च----अकीर्तिमिति । अव्ययां शाश्वतीम् । संभावितस्य बहुमानितस्याकीर्तिमरणादतिरिच्यतेऽधिकतरा भवति ॥ ३४ ॥

 म० टी०–ननूदासीना जना मा निन्दन्तु नाम भीष्मद्रोणादयस्तु महारथाः कारुणिकत्वेन स्तोष्यन्ति मामित्यत आह --

भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः ॥
येषां च त्वं बहमतो भूत्वा यास्यसि लाघवम् ॥३५॥

 कर्णादिभ्यो भयाद्युद्धान्निवृत्तं न कृपयेति त्वां मस्यन्ते भीष्मद्रोणदुर्योधनादयो महारथाः । ननु ते मां बहु मन्यमानाः कथं भीतं मंस्यन्त इत्यत आह-येषामेव भीष्मादीनां त्वं बहुमतो बहुभिर्गुणैर्युक्तोऽयमर्जुन इत्येवं मतस्त एवं त्वां महारथा भयादुपस्ते मंस्यन्त इत्यन्वयः । अतो भूत्वा युद्धादुपरत इति शेषः । लाघवमनादरविषयत्वं यास्यसिप्राप्स्यसि । सर्वेषामिति शेषः । येषामेव त्वं प्राग्बहुमतोऽभूस्तेषामेव तादृशो भूत्वा लाधवं यास्यसीति वा ॥ ३५ ॥

 श्री० टी०-किं च---भयादिति । येषां बहुगुणत्वेन त्वं पूर्व संमतोऽभूस्त एव भयेन सङ्ग्रामात्वां निवृतं मन्येरन् । ततश्च पूर्व बहुमतो भूत्वा लाघवं यास्यसि ॥ ३५ ॥

 म० टी०-ननु भीष्मादयो महारथा न बहु मन्यन्तां दुर्योधनादयस्तु शत्रवो बहु मंस्यन्ते मा युद्धनिवृत्त्या तदुपकारित्वादित्यत आह---

अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः ॥
निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् ॥ ३६॥

 तवासाधारणं यत्सामर्थ्यं लोकप्रसिद्धं तन्निन्दन्तस्तव शत्रवो दुर्योधनादयोऽ.