पृष्ठम्:श्रीमद्भगवद्गीता.pdf/६५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
६०
[अ०२ क्ष्लो २९ ]
मधुसूदनसरस्वतीश्रीधरस्वामितटीकाभ्यां समेता--


मानत्वाद्विच्छेदाभावेन तन्निमित्तः प्रलापो नाचित इत्यर्थः । भारतेत्यनेन संबोधयञ्शुद्धवंशोद्भवत्वेन शास्त्रीयमर्थं प्रतिपत्तुमर्होऽसि किमिति न प्रतिपद्यस इति सूचयति॥ २८ ॥

 श्री० टी०-किं च देहानां च स्वभावं पर्यालोच्य तदुपाधिक आत्मनो[१] जन्ममरणे शोको न कार्य इत्याह-अव्यक्तादीनीति । अव्यक्तं प्रधानं तदेवाऽऽदिरुत्पत्तेः पूर्वरूपं येषां तान्यव्यक्तादीनि भूतानि शरीराणि कारणात्मना स्थितानामेवोत्पत्तेः । तथा व्यक्तमभिव्यक्तं मध्यं जन्ममरणान्तरालस्थितिलक्षणं येषाम् । अव्यक्ते निधनं लयो येषां तानीमान्येवंभूतान्येव तत्र[२] तेषु का परिदेवना कः शोकनिमित्तो विलापः । प्रतिबुद्धस्य स्वप्नदृष्ट[३]बन्धुष्विव शोको न युज्यत इत्यर्थः ॥ २८ ॥

 म० टी०'–ननु विद्वांसोऽपि बहवः शोचन्ति तत्किं मामेव पुनः पुनरेवमुपालभसे। अन्यच्च " वक्तुरेव हि तज्जाड्यं श्रोता यत्र न बुध्यते " इति न्यायात्वद्वचनार्थप्रतिपत्तिरपि मम न दोषः, तत्रान्येषामपि तवेवाऽऽत्मापरिज्ञानादेव शोक आत्मप्रतिपादकशास्त्रार्थाप्रतिपत्तिश्च तवाप्यन्येषामिव स्वाशयदोषादिति नोक्तदोषद्वयमित्यभिप्रेत्याऽऽत्मनो दुर्विज्ञेयतामाह-

आश्चर्यवत्पश्यति कश्चिदेन-
 माश्चर्यवद्ददति तथैव चान्यः ॥
आश्चर्यवच्चैनमन्यः शृणोति
 श्रुत्वाऽप्येनं वेद न चैव कश्चित् ॥ २९ ॥

 एवं प्रकृतं देहिनमाश्चर्येणाडुतेन तुल्यतया वर्तमानमाविद्यकनानाविधविरुद्धधर्मवत्तया सन्तमप्यसन्तमिव स्वप्रकाशचैतन्यरूपमपि जडमिवाऽऽनन्दुघनमपि दुःखितमिव निर्विकारमपि सविकारमिव नित्यमप्यनित्यमिव प्रकाशमानमध्यप्रकाशमानमिव ब्रह्माभिन्नमपि तद्भिन्नमिव मुक्तमपि बद्धमिवाद्वितीयमपि सद्वितीय[४]मिव संभावितविचित्रानेकाकारप्रतीतिविषयं पश्यति शास्त्राचार्योपदेशाभ्यामाविद्यकसर्वद्वैतनिषेधेन परमात्मस्वरूपमात्राकारायां वेदान्तमहावाक्यजन्यायां सर्वसुकृतफलभूतायामन्तःकरणवृत्तौ प्रतिफलितं समाधिपरिपाकेन(ण) साक्षात्करोति कश्चिच्छमदमादिसाधनसंपन्नचरमशरीरः कश्चिदेव न तु सर्वः । तथा कश्चिदेनं यत्पश्यति तदाश्चर्यवदिति क्रियाविशेषणम् । आत्मदर्शनमप्याश्चर्यवदेव यत्स्वरूपतो मिथ्याभूतमपि सत्यस्य व्यञ्जकमाविद्यकमप्यविद्याया विघातकमविद्यामुपन्नत्तत्कार्यतया स्वात्मानमप्युपहन्तीति । तथा यः कश्चिदेनं पश्यति स आश्चर्यवदिति कर्तविशेषणम् । यतोऽसौ निवृ-


  1. ज. नो म' ।
  2. ज. "त्र का ।
  3. क. ष्टवस्तुष्वि' ।
  4. ख. घ. च. झ. ञ. 'मिवार ।