पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५४
[अ० २क्ष्लो०२३]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेत---


 जीणोनि विहाय वस्त्राणि नवानि गृह्णाति विक्रियाशून्य एवं नरो यथेत्येतावतैव निर्वाहेऽपराणीति विशेषणमुत्कर्षातिशयख्यापनार्थम् । तेन यथा निकृष्टानि वस्त्राणि विहायोत्कृष्टानि जनो गृह्णातीत्यौचित्यायातम् । तथा जीर्णानि वयसा तपमा च कृशानि भीष्मादिशरीराणि विहायान्यानि देवादिशरीराणि सर्वोत्कृष्टानि चिरोपार्जितधर्मफलभोगाय संयाति सम्यग्गर्भवासादिक्लेशव्यतिरेकेण प्राप्नोति देही प्रकृष्टधर्मानुष्ठातृदेहवान्भीष्मादिरित्यर्थः । “अन्यन्नवतरं-कल्याणतरं रूपं कुरुते पियं वा गान्धर्व वा दैवं वा प्राजापत्यं वा ब्राह्म वा इत्यादिश्रुतेः । एतदुक्तं भवति-भीष्मादयो हि यावज्जीवं धर्मानुष्ठानक्लेशेनैव जर्जरशरीरा वर्तमानशरीरपातमन्तरेण तत्फलभोगायोसमर्था यदि धर्मयुद्धेन स्वर्गप्रतिबन्धकानि जर्जराणि शरीराणि पातयित्वा दिव्यदेहसंपादनेन स्वर्गभोगयोग्याः क्रियन्ते त्वया तदाऽत्यन्तमुपकृता एव ते । दुर्योधनादीनामपि स्वर्गभोगयोग्यदेहसंपादनान्महानुपकार एव । तथा चात्यन्तमुपकारके युद्धेऽपकारकत्वभ्रमं मा कार्षीरिति । अपराणि अन्यानि संयातीतिपदत्रयवशाद्भगवदभिप्राय एवमभ्यूहितः । अनेन दृष्टान्तेनाविकृतत्वप्रतिपादन मात्मनः क्रियत इति तु प्राचां व्याख्यानमतिस्पष्टम् ॥ २२ ॥

 श्री० टी०--नन्वात्मनोऽविनाशेऽपि तदीयशरीरनाशं पर्यालोच्य शोचामीति चेत्तत्राऽऽह-वासांसीति । कर्मनिबन्धनानां नूतनानां देहानामवश्यंभावित्वान्न जीर्णदेहनाशे शोकावकाश इत्यर्थः ॥ २२ ॥

 म० टी०-ननु देहनाशे तदभ्यन्तरवर्तिन आत्मनः कुतो न विनाशो गृहदाहे तदन्तर्वर्तिपुरुषवदित्यत आह—-

नैनं छिन्दन्ति शस्राणि नैनं दहति पावकः ॥
न चैनं छेदयन्त्यापो न शोषयति मारुतः ॥ २३ ॥

 शस्त्राण्यस्यादीनि अतितीक्ष्णान्यपि एनं प्रकृतमात्मानं न च्छिन्दन्ति अवयवविभा- गेन द्विधा कर्तुं न शक्नुवन्ति । तथा पावकोऽग्निरतिप्रज्वलितोऽपि नैनं भस्मीकर्तुं शक्नोति । न चैनमापोऽत्यन्तं वेगवत्योऽपि आर्द्रीकरणेन विश्लिष्टावयवं कर्तुं शक्नुवन्ति । मारुतो वायुरतिप्रवलोऽपि नैनं नीरसं कर्तुं शक्नोति । सर्वनाशकाक्षेपे प्रकृते युद्धसमये शस्त्रादीनां प्रकृतत्वादवयुत्यानुवादेनोपन्यासः । पृथिव्यतेजोवायूनामेव नाशकत्वप्रास- द्भेस्तेषामेवोपन्यासो नाऽऽकाशस्य ॥ २३ ॥

 श्री० टी०---कथं हन्तीत्यनेनोक्तं वधसाधनाभावं दर्शयन्नविनाशित्वमात्मनः स्फुटों करोति-नैनमिति । आपो नैनं क्लेदयन्ति मृदूकरणेन शिथिलं न कुर्वन्ति[१] मारुतोऽप्येनं न शोषयति ॥ २३ ॥


  1. क. ग. घ. ङ. च. छ. ज. झ. ञ. “न्ति ॥ २३ ॥