पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५०
[अ० २क्ष्लो०१९]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


त्यत्रापवादापवादे पुनरुत्सर्गस्थितैः कर्तृकर्मणः कृतात्यनेनैव षष्ठी । तथा च कर्मणि चेति निषेधाप्रसराद्ब्रह्मजिज्ञासेति कर्मषष्ठीसमासः सिद्धो भवति । कश्चित्तस्मादेव विधेर्मोक्ष ज्ञानकर्मणोः समुच्चय इति प्रलपति । तन्न, युध्यस्वेत्यतो मोक्षस्य ज्ञानकर्मसमुच्चयसाध्यत्वाप्रतीतेः । विस्तरेण चैतद्ग्रे भगवद्गीतावचनविरोधेनैव निराकरिष्यामः ॥ १८ ॥

 श्री० टी०--आगमापायधर्मकमसद्दर्शयति-अन्तवन्त इति । अन्त नाशो विद्यते येषां तेऽन्तवन्तः । नित्यस्य सर्वदैकरूपस्य शरीरिणः शरीरवतः । अत एवानाशिनो विनाशरहितस्याप्रमेयस्यापरिच्छिन्नस्याऽऽत्मन इमे सुखदुःखादिधर्मका देहा उक्तास्तत्त्वदर्शिभिः । यस्मादेवमात्मनो न विनाशो न च सुखदुःखादिसंबन्धस्तस्मान्मोहजं शोकं त्यक्त्वा युध्यस्व स्वधर्मं मा त्याक्षीरित्यर्थः ॥ १८ ॥

 म० टी०--नन्वेवमशोच्यानन्वशोचस्त्वमित्यादिना भीष्मादिबन्धुविच्छेदनिबन्धने शोकेऽपनीतेऽपि तद्वधकर्तृत्वनिबन्धनस्य पापस्य नास्ति प्रतीकारः । नहि यत्र शोको नास्ति तत्र पापं नास्तीति नियमः, द्वेष्यब्राह्मणवधे शोकाविषये पापाभावप्रसङ्गात् । अतोऽहं कर्ता त्वं प्रेरक इति द्वयोरपि हिंसानिमित्तपातकापतेरयुक्तमिदं वचनं तस्माद्युध्यस्व भारतत्याशङ्कय काठकपठितयर्चा परिहरति भगवान्

य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् ॥
उभौ तौ न विजानीतो नायं हन्ति न हन्यते॥ १९॥

 एनं प्रकृतं देहिनमदृश्यत्वादिगुणकं यो हन्तारं हननक्रियायाः कर्तारं वेत्ति अहमस्य हन्तेति विजानाति । यश्चान्य एनं मन्यते हतं हननक्रियायाः कर्मभूतं देहहननेन हतोऽहमिति विजानाति । तावुभौ देहाभिमानित्वादेनमविकारिणमकारकस्वभावमात्मानं न विजानीतो न विवेकेन जानीतः शास्त्रात् । कस्मात् , यस्मान्नायं हन्ति न हन्यते कर्ता कर्म च न भवतीत्यर्थः । अत्र य एवं वेत्ति हन्तारं हतं चेत्येतावति वक्तव्ये पदानामावृत्तिर्वाक्यालंकारार्था । अथवा य एनं वेत्ति हन्तारं तार्किकादिरात्मनः कर्तृत्वाभ्युपगमात् । तथा यश्चैनं मन्यते हतं चार्वकादिरात्मनो विनाशित्वाभ्युपगमात् । तावुभौ न विजानीत इति येाज्यम् । वादिभेदख्यापनाय पृथगुपन्यासः । अतिशूरातिकातरविषयतया वा पृथगुपदेशः । * हन्ता चेन्मन्यते हन्तुं हतश्चेन्मन्यते हतम् ' इति पूर्वार्धे श्रौतः पाठः ॥ १९ ॥

 श्री० टी०–तदेवं भीष्मादिमृत्युनिमित्तः शोको निवारितः । यच्चाऽऽत्मनो हन्तृत्वानिमित्तं दुःखमुक्तम्-एतान्न हन्तुमिच्छामीत्यादिना, तदपि तद्वदेव निर्निमित्तमित्याह—य एनमिति । एनमात्मानम् । आत्मनो हननक्रियायाः कर्मत्ववत्कर्तृत्वमपि नास्तीत्यर्थः । तत्र हेतुः---नायमिति ॥ १९ ॥