पृष्ठम्:श्रीमद्भगवद्गीता.pdf/५१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१०
[अ०१८क्ष्लो०६६]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


गोत्पत्त्या मन्मनाः सन्मां भगवन्तं वासुदेवमेवैष्यसि प्राप्स्यसि वेदान्तवाक्यजनितेन मद्बोधेन । त्वं चात्र संशयं मा कार्षीः, सत्यं यथार्थं ते तुभ्यं प्रतिजाने सत्यामेव प्रतिज्ञां करोम्यस्मिन्नर्थे । यतः प्रियोऽसि मे, प्रियस्य प्रतारणा नोचितैवेति भावः । सत्यन्ते प्रारब्धकर्मणोऽन्ते सति मामेप्यसीति वा । अनुवादापेक्षया विश्वासदार्ढ्यप्रयोजनं प्रथमं व्याख्यानमेव श्रेयः । अनेन यत्पूर्वमुक्तं-

" यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् ।
स्वकर्मणा तमभ्यर्च्य सिद्धि विन्दति मानवः "

 इति तयाख्यातं मच्छब्देनेश्वरत्वप्रकटनात् ॥ ६५ ॥

 श्री० टी०-तदेवाऽऽह-मन्मना इति । मन्मना भव मच्चित्तो भव, ममैव भक्तो भव, मद्याजी मद्यजनशीलो भव, मामेव नमस्कुरु । एवं वर्तमानस्त्वं मत्प्रसादाल्लब्धज्ञानेन मामेवैष्यसि प्राप्स्यति । अत्र च संशयं मा कार्षीः। त्वं हि मे प्रियोऽसि । अतः सत्यं यथा भवत्येवं तुभ्यमहं प्रतिजाने प्रतिज्ञा करोमि ॥ १५ ॥

 म० टी-अधुना तु " ईश्वरः सर्वभूतानां हृद्दे[१]शेऽर्जुन तिष्ठति, " " तमेव सर्वभावेन शरणं गच्छ " इति यदुक्तं तद्विवृणोति-

सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज ॥
अहं त्वा सर्वपापेभ्यो +मोक्षयिष्यामि मा शुचः॥६६॥

 केचिद्वर्णधर्माः केचिदाश्रमधर्माः केचित्सामान्यधर्मा इत्येवं सर्वानपि धर्मान्परित्यज्य विद्यमानानविद्यमानान्वा शरणत्वेनानादृत्य मामीश्वरमेकमद्वितीयं सर्वधर्माणामधिष्ठातारं फलदातारं च शरणं व्रज, धर्माः सन्तु न सन्तु वा किं तैरन्यसापेक्षैर्भगवदनुग्रहादेव त्वन्यनिरपेक्षादहं कृतार्थो भविष्यामीति निश्चयेन परमानन्दघनमूर्तिमनन्तं श्रीवासुदेवमेव भगवन्तमनुक्षणभावनया भजस्व, इदमेव परमं तत्त्वं नातोऽधिकमस्तीति विचारपूर्वकेण प्रेमप्रकर्षेण सर्वानात्मचिन्ताशून्यया मनोवृत्त्या तैलधारावदविच्छिन्नया सततं चिन्तयेत्यर्थः । अत्र मामेकं शरणं व्रजेत्यनेनैव सर्वधर्मशरणतापरित्यागे लब्धे सर्वधर्मान्परित्यज्येति निषेधानुवादस्तत्कार्यकारितालाभाय यज्ञायज्ञीये सान्नि ऐरं कृत्वोद्गेयमित्यत्र न गिरा गिरेति ब्रूयादितिवत् । तथा च ममैव सर्वधर्मकार्यकारित्वान्मदेकशरणस्य नास्ति धर्मापेक्षेत्यर्थः । एतेनेदमपास्तं सर्वधर्मान्परित्यज्येत्युक्ते नाधर्माणां परित्यागो लभ्यतेऽतो धर्मपदं कर्ममात्रपरमिति । नह्यत्र कर्मत्यागो विधीयतेऽपि तु विद्यमानेऽपि कर्मणि तत्रानादरेण भगवदेकशरणतामात्रं ब्रह्मचारिगृहस्थवानप्रस्थभि-


+ श्रीधरटीकादर्शपुस्तके झ. संज्ञिते मूले मोचयिष्यामीति पाठः ।


  1. क. च. छ. ज. शे ति।