पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६२
[अ०१८क्ष्लो०८-९]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 श्री०टी०-प्रतिज्ञातं त्यागस्य त्रैविध्यमिदानीं दर्शयति-नियतस्येति त्रिभिः। काम्यस्य कर्मणो बन्धकत्वात्संन्यासो युक्तः । नियतस्य तु नित्यस्य पुनः कर्मणः संन्यासस्त्यागो नोपपद्यते सत्त्वशुद्धिद्वारा मोक्षहेतुत्वात् । अतस्तस्य परित्याग उपादेयेऽपि त्याज्यमित्येवलक्षणान्मोहादेव भवेत् । स च मोहस्य' तामसत्वात्तामसः परिकीर्तितः ॥ ७॥

 म० टी०-पूर्वोक्तमोहाभावेऽपि-

दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् ॥
स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् ॥ ८॥

 अनुपजातान्तःकरणशुद्धितया कर्माधिकृतोऽपि दुःखमेवेदमिति मत्वा कायक्लेशभयान्नित्यं कर्म त्यजेदिति यत्स त्यागो राजसः । दुःखं हि रजः । अतः स मोहरहितोऽपि राजसः पुरुषस्तादृशं राजसं त्यागं कृत्वा नैव त्यागफलं सात्त्विकत्यागस्य फलं ज्ञाननिष्ठालक्षणं नैव लभेल्लभेत ॥ ८ ॥

 श्री०टी०-राजसं त्यागमाह-दुःसमिति । अकर्त्रात्मबोधं विना केवलं दुःखमित्येवं ज्ञात्वा शरीरायासभयान्नित्यं कर्म त्यजेदिति यत्तादृशस्त्यागो राजसः, दुःखस्य राजसत्वात् । अतस्तं राजसं त्यागं कृत्वा राजसः पुरुषस्त्यागस्य फलं ज्ञाननिष्ठालक्षणं नैव लभत इत्यर्थः ॥ ८ ॥

 म०टी०-कर्मत्यागस्तामसो राजसश्च हेयो दर्शितः । कीदृशः पुनरुपादेयः सात्त्विकस्त्याग इत्युच्यते-

कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन ॥
सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः॥९॥

 विध्युद्देशे फलाश्रवणेऽपि कार्य कर्तव्यमेवेति बुद्धा नियतं नित्यं कर्म सङ्गं कर्तृत्वाभिनिवेशं फलं च त्यक्त्वैव यत्क्रियतेऽन्तःकरणशुद्धिपर्यन्तं स त्यागः सात्त्विकः सत्त्वनिर्वृत्तो मत आदेयत्वेन संमतः शिष्टानाम् । ननु नित्यानां फलमेव नास्ति कथं फलं त्यक्त्वेत्युक्तम् । उच्यते-अस्मादेव भगवद्वचनान्नित्यानां फलमस्तीति गम्यते निष्फलस्यानुष्ठानासंभवात् । तथा चाऽऽपस्तम्बः--" तद्यथाऽऽम्रे फलार्थे निमिते छायागन्धावनूत्पद्यते एवं धर्म चर्यमाणमर्था अनुत्पद्यन्ते " इत्यानुषङ्गिकं फलं नित्यानां दर्शयति । अकरणे प्रत्यवायस्मृतिश्च नित्यानां प्रत्यवायपरिहारं फलं दर्शयति । "धर्मेण पापमपनुदति । तस्माद्धर्म परमं वदन्ति"। "येन केन च यजेतापि वा दर्विहोमेनानुपहतमना एव भवति । तदाहुर्देवयानी श्रेयानात्मयानीत्यात्मयाजीति ह ब्रूयात्सह वा आत्मयाजी यो वेदेदं मेऽनेनाङ्ग स५ स्क्रियत इदं मेऽनेनाङ्गमुपधीयते