पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४६०
[अ० १८क्ष्लो ०७]
मधुसूदनसरस्वती श्रीधरस्वामिकृतटीकाभ्यां समेता-



 नयोगं कर्म कारणमुच्यते " इति । ननु दोषवत्त्वं काम्यस्येव नित्यस्यापि दर्शपूर्णमासज्योतिष्टोमादेर्व्रीहिपश्वादिहिंसामिश्रितत्वेन सांख्यैरभिहितम् । न च " व्रीहीनवहन्ति " " अग्नीषोमीयं पशुमालभते ” इत्यादिविशेषविधिगोचरत्वात्कत्वङ्गहिंसाया "न हिंस्यात्स[१]र्वा भूतानि" इति सामान्यनिषेधस्य तदितरपरत्वमिति सांप्रतं भिन्नविषयत्वेन विधिनिषेधयोरबाधेनैव समावेशसंभवात् । निषेधेन हि पुरुषस्यानर्थहेतुर्हिंसेत्यभिहितं न त्वक्रत्वर्था सेति, विधिना च क्रत्वर्था सेत्यभिहितं न त्वनर्थहेतुर्नेति । तथा च क्रतूपकारकत्वपुरुषानर्थहेतुत्वयोरेकत्र संभवात्क्रत्वर्थाऽपि हिंसा निषिदैवेति हिंसायुक्तं दर्शपूर्णमासज्योतिष्टोमादि सर्वं दुष्टमेव । विहितस्यापि निषिद्धत्वं निषिद्धस्यापि च विहितत्वं श्येनादिवदुपपन्नमेव । यथा हि "श्येनेनाभिचरन्यजेत" इत्याद्यभिचार[२]विधिना विहितोऽपि श्येनादिर्न हिंस्यात्स [३]र्वा भूतानीतिनिषेधविषयत्वादनर्थहेतुरेव तद्दोषसहिष्णोरेव च रागद्वेषादिवशीकृतस्य तत्राधिकार एवं ज्योतिष्टोमादावपि । तथा चोक्तं महाभारते-

" जपस्तु सर्वधर्मेम्यः परमो धर्म उच्यते ।
अहिंसया हि भूतानां जपयज्ञः प्रवर्तते " इति ॥

मनुनाऽपि-
 "जप्येनैव तु संसिध्येद्ब्राह्मणो नात्र संशयः ।
 कुर्यादन्यन्न वा कुर्यान्मैत्रो ब्राह्मण उच्यते "

 इति वदता मैत्रीमहिंसां प्रशंसता हिंसाया दुष्टत्वमेव प्रतिपादितम् । अन्तःकरणशुद्धिश्चेदृशेन गायत्रीजपादिना सुतरामुपपत्स्यत इति हिंसादिदोषदृष्टं ज्योतिष्टोमादि नित्यं कर्म दोषासहिष्णुना श्येनादिकमिव कर्माधिकारिणाऽपि त्याज्यमिति प्राप्ते ब्रूमः-न क्रत्वर्था हिंसाऽनर्थहेतुः, विधिस्पृष्टे निषेधानवकाशात् । तथाहि-विधिना बलवदिच्छाविषयसाधनताबोधरूपां प्रवर्तनां कुर्वताऽनर्थसाधने तदनुपपत्तेः स्वविषयस्य प्रवर्तनागोचरस्यानर्थसाधनत्वाभावोऽप्यर्थादाक्षिप्यते । तेन विधिविषयस्य नानर्थहेतुत्वं युज्यते । न हि क्रत्वर्थत्वं साक्षाद्विध्यर्थः, येन विरोधो न स्यात्किंतु प्रवर्तनैव । प्रवर्तनाकर्मभूता तु पुरुषप्रवृत्तिः पुरुषार्थमेव विषयीकुर्वती क्वचित्क्रतुमपि पुरुषार्थसाध- नत्वेन पुरुषार्थभावमापन्नं विषयी करोतीत्यन्यत् । पुरुषप्रवृत्तिश्च बलवदिच्छोपधानदशायां जायमाना न भाव्यस्यार्थहेतुतामाक्षिपति न वाऽनर्थहेतुतां प्रतिक्षिपति । किंतु यथाप्राप्तमेवावलम्बते बलवदिच्छाविषये स्वत एव प्रवृत्तेः स्वर्गादौ विध्यनपेक्षणात् । अत एव विहितश्येनफलस्यापि शत्रुवधरूपस्याभिचारस्यानर्थहेतुत्वमुपपद्यत एव फलस्य


  1. क. ग. च. सर्वभू" ।
  2. ग. ङ. छ. ब. विहि' ।
  3. क. ग. सर्वभू ।