पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४५८
[अ० १८क्ष्लो०५]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


णशुद्धौ सत्यां तत्साधनस्य कर्मणो वैतुष्ये जात इवावहननस्य परित्यागः । स एकः साधनभूतो विविदिषासंन्यास उच्यते । तमो नैष्कर्म्यसिद्धि परमामिति वक्ष्यति । द्वितीयस्तु जन्मान्तरकृतसाधनाभ्यासपरिपाकादस्मिञ्जन्मन्यादावेवोत्पन्नात्मबोधस्य कृतकृत्यस्य स्वत एव फलाभिसंधेः कर्मणश्च परित्यागः फलभूतः । स विद्वत्संन्यास इत्युच्यते । स तु यस्त्वात्मरतिरेव स्यादित्यादिश्लोकाभ्यां प्राग्व्याख्यातः। स्थितप्रज्ञलक्षणादिभिश्च बहुधा प्रपञ्चितः । यस्मादेवं त्यागस्य तत्त्वं दुर्जेयं त्वया चोक्तं तत्त्वं वेदितुमिच्छामीति, अतो मम सर्वज्ञस्य वचनाद्विद्धीत्यभिप्रायः । संबोधनद्वयेन कुलनिमित्तो- त्कर्षः पौरुषनिमित्तोत्कर्षश्च योग्यतातिशयसूचनायोक्तः ॥ ४ ॥

 श्री० टी०एवं मतभेदमुपन्यस्य स्वमतं कथयितुमाह-निश्चयमिति । तत्रैवं विप्रतिपन्ने त्यागे निश्चयं मे वचनाच्छृणु । त्यागस्य लोकप्रसिद्धत्वात्किमत्र श्रोत्रव्यमिति माऽवमंस्था इत्याह-हे पुरुषव्याघ्र पुरुषश्रेष्ठ त्यागोऽयं दुर्बोधः । हि यस्मादयं कर्मत्यागस्तत्त्वविद्भिस्तामसादिभेदेन त्रिविधः सम्यग्विवेकेन प्रकीर्तितः । त्रैविध्यं च " नियतस्य तु संन्यासः कर्मणः " इत्यादिना वक्ष्यति ॥ ४ ॥

 म०टी०-कोऽसौ निश्चयो विप्रतिपत्तिकोटिभूतयोः पक्षयोर्द्वितीयः पक्ष इत्याह द्वाभ्याम्--

+यज्ञो दानं तपः कर्म न त्याज्यं कार्यमेव तत् ॥
यज्ञो दानं तपश्चैवं पावनानि मनीषिणाम् ॥५॥

 चो हेतौ । यस्माद्यज्ञदानतपांसि मनीषिणामकृतफलाभिसंधीनां पावनानि ज्ञाप्रतिबन्धकपापमलक्षालनेन ज्ञानोत्पत्तियोग्यतारूपपुण्यगुणाधानेन च शोधकानि । अकृतफलाभिसंधीनामेव यज्ञदानतपांस्येव शोधकानि भवन्त्येव । उपाधिशुद्यैवोपहितशुद्धिरत्राभिप्रेता । तस्मादन्तःकरणशुद्धयर्थिभिः कर्माधिकृतैर्यज्ञो दानं तप इति यत्फलाभिसंधिरहितं कर्म तन्न त्याज्यं किं तु कार्यमेव तत् । अत्याज्यत्वेन कार्यत्वे लब्धेऽप्यत्यादरार्थं पुनः कार्यमेवेत्युक्तम् । यस्मात्कार्यं कर्तव्यतया विहितं तस्मान्न त्याज्यमेवेति वा ॥५॥

 श्री० टी०-प्रथमं तावन्निश्चयमाह-यज्ञदानेति द्वाभ्याम् । मनीषिणां विवेकिनां पावनानि चित्तशुद्धिकराणि ॥ ५॥

म०टी०-यदि यज्ञदानतपसामन्तःकरणशोधने सामर्थ्यमस्ति तर्हिं फलाभिसंधिना कृतान्यपि तानि तच्छोधकानि भविष्यन्ति कृतं फलाभिसंधित्यागेनेत्यत आह-


+ श्रीधरटीकामूले यज्ञदानतप इति पाठः