पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४४०
[अ०१७क्ष्लो ०५-६]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 अशास्त्रविहितं शास्त्रेण वेदेन प्रत्यक्षेणानुमितेन वा न विहितमशास्त्रेण बुद्धाद्यागमेन बोधितं वा घोरं परस्याऽऽत्मनः पीडाकरं तपस्तप्तशिलारोहणादि तप्यन्ते कुर्वन्ति ये जनाः, दम्भो धार्मिकत्वख्यापनमहंकारोऽहमेव श्रेष्ठ इति दुरभिमानस्ताभ्यां सम्यग्युक्ताः, योगस्य सम्यक्त्वमनायासेन वियोगजननासामर्थ्य, कामे काम्यमानविषये यो रागस्तन्निमित्तं बलमत्युप्रदुःखसहनसामर्थ्यं तेनान्विताः, कामो विषयेऽभिलाषः, रागः सदातदभिनिविष्टत्वरूपोऽभिप्वङ्गः, बलमवश्यमिदं साधयिष्यामीत्याग्रहः, तैरन्विता इति वा । अत एव बलवद्दुःखदर्शनेऽप्यनिवर्तमानाः, क[१]र्शयन्तः कृ[२] शीकुर्वन्तो वृथोपवासादिना शरीरस्थं भूतग्रामं देहेन्द्रियसंघाताकारेण परिणतं पृथिव्यादिभूतसमुदायमचेतसो विवेकशून्याः, मां चान्तःशरीरस्थं भोक्तृरूपेण स्थितं भोग्यस्य शरीरस्य कृ[३]शीकरणेन कृ[४]शीकुर्वन्त एव, मामन्तर्यामित्वेन शरीरान्तःस्थितं बुद्धितद्वृत्तिसाक्षिभूतमीश्वरमाज्ञालङ्घनेन क[५]र्शयन्त इति वा । तानैहिकसर्वभोगविमुखान्परत्र चाधमगतिभागिनः सर्वपुरुषार्थभ्रष्टानासुरनिश्चयानासुरो विपर्यासरूपो वेदार्थविरोधी निश्चयो येषां तान्मनुष्यत्वेन प्रतीयमानानप्यसुरकार्यकारित्वादसुरान्विद्धि जानीहि परिहरणाय । निश्चयस्याऽऽसुरत्वात्तत्पूर्विकाणां सर्वासामन्तःकरणवृत्तीनामासूरत्वम् । असुरत्वजातिरहितानां च मनुष्याणां कर्मणैवासुरत्वात्तानसुरान्विद्धीति साक्षान्नोक्तमिति च द्रष्टव्यम् ॥ ५ ॥ ६ ॥

 श्री०टी०-राजसतामसेषु पुनर्विशेषान्तरमाह-अशास्त्रविहितमिति द्वाभ्याम् । शास्त्रविधिमजानन्तोऽपि केचित्प्राचीनपुण्यसंस्कार [६]ण सात्त्विका एव भवन्ति । केचित्तु मध्यमा राजसा भवन्ति । अधमास्तु तामसा भवन्ति । ये पुनरत्यन्तं मन्दभाग्या गतानुगत्या पाखण्डसङ्गेन[७] तदाचारानुवर्तिनः सन्तोऽशास्त्रविहितं घोरं भूतभयंकर तपस्तप्यन्ते कुर्वन्ति । तत्र हेतवः-दम्भाहंकाराभ्यां संयुक्ताः । तथा कामोऽभिलाषः, राग आसक्तिः, बलमाग्रहः । एतैरन्विताः सन्तः । तानासुरनिश्चयान्विद्धीत्युत्तरेणान्वयः ॥५॥

 श्री० टी०--किंच-कर्ष(र्श)यन्त इति । शरीरस्थं प्रारम्भकत्वेन देहे स्थित भूतानां पृथिव्यादीनां ग्रामं समूहं कर्ष(श)यन्तो वृथैवोपवासादिभिः कृशं कुर्वन्तोऽचतसोऽविवेकिनो मां चान्तर्यामितयाऽन्तःशरीरस्थं देहमध्ये स्थित मदाज्ञाङ्घनेनैव कर्ष(र्श)यन्तः सन्त एवं ये तपश्चरन्ति तानासुरनिश्चयानासुरोऽतिक्रूरो निश्चयो येषां तान्विद्धि ॥ ६॥

 म० टी०-ये सात्त्विकास्ते देवा ये तु राजसास्तामसाश्च ते विपर्यस्तत्वादसुरा


  1. क. ख. ग. ङ. ञ. कर्षय ।
  2. क. ग. कृषीकु ।
  3. क. कृषीक ।
  4. क. ङ. कृषीकु ।
  5. क. ख. ग. ङ. अ. कर्षय' ।
  6. क. "रेणोत्तमाः सा ।
  7. क. °न च त ।