पृष्ठम्:श्रीमद्भगवद्गीता.pdf/४२६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४२२
[अ०१६क्ष्लो०३-४]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ॥
भवन्ति संपदं दैवीमभिजातस्य भारत ॥३॥

 म०टी०-तेजः प्रागल्भ्यं स्त्रीबालकादिभिर्मूढेरनभिभाव्यत्वम् । क्षमा सत्यपि सामर्थ्ये परिभवहेतुं प्रति क्रोधस्यानुत्पत्तिः । धृतिर्देहेन्द्रियेष्ववसादं प्राप्तेष्वपि तदुत्तम्भकः प्रयत्नविशेषः । येनोत्तम्भितानि करणानि शरीरं च नावसीदन्ति । एतत्रयं क्षत्रियस्या. साधारणम् । शौचमाभ्यन्तरमर्थप्रयोगादौ मायानृतादिराहित्यं न तु मृज्जलादिजनितं बाह्यमत्र ग्राह्यं तस्य शरीरशुद्धिरूपतया बाह्यत्वेनान्तःकरणवासनात्वाभावात् । तद्वासनानामेव सात्त्विकादिभेदभिन्नानां दैव्यासर्यादिसंपद्रूपत्वेनात्र प्रतिपिपादयिषितत्वात् । स्वाध्यायादिवत्केनचिद्रूपेण वासनारूपत्वे तदप्यादेयमेव । द्रोहः परजिघांसया शस्त्रग्रहणादि तदभावोऽद्रोहः । एतद्वयं वैश्यस्यासाधारणम् । अत्यर्थं मानिताऽऽत्मनि पूज्यत्वातिशयभावनाऽतिमानिता, तदभावो नातिमानिता पूज्येषु नम्रता । अयं शूद्रस्यासाधारणो धर्मः । " तमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेन तपसाऽनाशकेन " इत्यादिश्रुत्या विविदिषौपयिकतया विनियुक्ता असाधारणाः साधारणाश्च वर्णाश्रमधर्मा इहोपलक्ष्यन्ते । एते धर्मा भवन्ति निष्पद्यन्ते दैवीं शुद्धसत्त्वमयी संपदं वासनासंततिं शरीरारम्भकाले पुण्यकर्मभिरभिव्यक्तामभिलक्ष्य जातस्य पुरुषस्य " तं विद्याकर्मणी समन्वारभेते पूर्वप्रज्ञा च "।" पुण्यः पुण्येन कर्मणा भवति पापः पापेन" इत्यादिश्रुतिभ्यः । हे भारतेति संबोधयशुद्धवंशोद्भवत्वेन पूतत्वात्त्वमेतादृशधर्मयोग्योऽसीति सूचयति[१] ॥ ३ ॥

 श्री०टी०-किंच-तेज इति । तेजः प्रागल्भ्यं, क्षमा परिभवादिषूत्पद्यमानेषु क्रोधप्रतिबन्धः । धृतिर्दुःखादिभिरवसीदतश्चित्तस्य स्थिरीकरणम् । शौचं बाह्याभ्यन्तरशुद्धिः । अद्रोहो जिघांसाराहित्यम् । आतिमानिताऽऽत्मन्यतिपूज्यत्वाभिमानस्तदभावो नातिमानिता । एतान्यभयादीनि षड्विंशतिर्लक्षणानि दैवी संपदमभिजातस्य भवन्ति । देवयोग्यां सात्त्विकीं संपदमभिलक्ष्य तदाभिमुख्येन जातस्य भाविकल्याणस्य पुंसो भवन्तीत्यर्थः ॥ ३॥

 म० टी०-आदेयत्वेन दैवी संपदमुक्त्वेदानीं हेयत्वेनाऽऽसुरीं संपदमेकेन श्लोकेन संक्षिप्याऽऽह-

दम्भो दर्पोऽतिमानश्च क्रोधः पारुष्यमेव च ॥
अज्ञानं चाभिजातस्य पार्थ संपदमासुरीम् ॥ ४ ॥


  • श्रीधरटीकानुरोधिमूलपुस्तकेषु “ अभिमानश्च " इति पाठः ।

  1. ग. ति । भद्राय भवतां भूयात्कृष्णः सद्भक्तिभावितः । कालिन्दीजलसंसर्गी मेघश्यामोडतिसुन्दरः ॥ ३॥