पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३७५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३६८
[अ०१३क्ष्लो०७]
" मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता--


दर्शनानुपपत्तेः स्वेनैव स्वदर्शने च कर्तृकर्मविरोधान्निर्विकार एव सर्वविकारसाक्षी। तदुक्तम्-

"नर्ते स्याद्विक्रियां दुःखी साक्षिता का विकारिणः ।
धीविक्रियासहस्राणां साक्ष्यतोऽहमविक्रियः" इति ॥

 तेन विकारित्वमेव क्षेत्राचिह्नं नतु परिगणनमित्यर्थः ॥ ६ ॥

 श्री०टी०-इच्छेति । इच्छादयः प्रसिद्धाः । संघातः शरीरम् । चेतना ज्ञाना- मिका मनोवृत्तिः । धृतिधैर्यम् । एत इच्छादयो दृश्यत्वान्नाऽऽत्मधर्मा अपि तु मनोधर्मा एव । अतः क्षेत्रान्तःपातिन एव । उपलक्षणं चैतत्संकल्पादीनाम् । तथाच श्रुतिः- "कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्ह्रीर् भीरित्येतत्सर्वं मन एव." इति । अनेन च यादृगिति प्रतिज्ञाताः क्षेत्रधर्मा दर्शिताः । एतत्क्षेत्रं सविकारमिन्द्रियादिविकारसहित संक्षेपेण तुभ्यं मयोक्तमिति क्षेत्रोपसंहारः ॥ ६ ॥

 म०टी०---एवं क्षेत्रं प्रतिपाद्य तत्साक्षिणं क्षेत्रज्ञं क्षेत्राद्विवेकेन विस्तरात्प्रतिपादयितुं तज्ज्ञानयोग्यत्वायामानित्वादिसाधनान्याह ज्ञेयं यत्तदित्यतः प्राक्तनैः पञ्चभिः-

अमानित्वमदम्भित्वमहिंसा शान्तिरार्जवम् ॥
आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः ॥७॥

 विद्यमानैरविद्यमानैर्वा गुणैरात्मनः श्लाघनं मानित्वं, लाभपूजाख्यात्यर्थं स्वधर्मप्रकटीकरणं दम्भित्वं, कायवाङ्मनोभिः प्राणिनां पीडनं हिंसा, तेषां वर्जनममानित्वमदम्भित्वमहिंसेत्युक्तम् । परापराधे चित्तविकारहेतौ प्राप्तेऽपि निर्विकारचित्ततया तदपराधसहनं क्षान्तिः । आर्जवमकौटिल्यं यथात्दृदयं व्यवहरणं परप्रतारणाराहित्यमिति यावत् । आचार्यों मोक्षसाधनस्योपदेष्टाऽत्र विवक्षितो न तु मनूक्त उपनीयाध्यापकः । तस्य शुश्रूषानमस्कारादिप्रयोगेण सेवनमाचार्योपासनम् । शौचं बाह्यं कायमलानां मृज्जलाम्यां क्षालनमाभ्यन्तरं च मनोमलानां रागादीनां विषयदोषदर्शनरूपप्रतिपक्षमावनयाऽपनयनम् । स्थैर्य मोक्षसाधने प्रवृत्तस्यानेकविधविघ्नप्राप्तावपि तदपरित्यागेन पुनः पुनर्यत्नाधिक्यम् । आत्मविनिग्रह आत्मनो देहेन्द्रियसंघातस्य स्वभावप्राप्तां मोक्षप्रतिकूले प्रवृत्तिं निरुध्य मोक्षसाधन एव व्यवस्थापनम् ॥ ७ ॥

 श्री०टी०-इदानीमुक्तलक्षणाक्षेत्राद्विविक्ततया ज्ञेयं शुद्धं क्षेत्रज्ञं विस्तरेण वर्णयिष्यंस्तज्ज्ञानसाधनान्याह-अमानित्वमिति पञ्चभिः-अमानित्वं स्वगुण श्लाघाराहित्यम् । अदम्मित्वं दम्भराहित्यम् । आहिंसा परपीडावर्जनम् । क्षान्तिः सहिष्णुत्वम् । आर्जवमवक्रता । आचार्योपासनं सद्गुरुसेवा । शौचं बाह्यमाभ्यन्तरं च । तत्र बाह्यं मृज्जलादिना । आभ्यन्तरं च रागादिमलक्षालनम् । तथाच स्मृतिः- ,