पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२
[अ० २क्ष्लो० ७]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


जेष्यामः । यदि वा नोऽस्मानेते जयेयुर्जेष्यन्तीति । किं चास्माकं जयोऽपि फलतः परा- जय एवेत्याह-यानेव हत्वा जीवितुं नेच्छामस्त एवैते संमुखेऽवस्थिताः ॥ ६ ॥

 म० टी०--तदेवं भीष्मादिसंकटवशात् “ व्युत्थायाथ भिक्षाचर्यं चरन्ति" इतिश्रुतिसिद्धभिक्षाचर्येऽर्जुनस्याभिलाषं प्रदश्य विधिवद्गुरूपसत्तिमपि तत्संकटव्याजेनैव दर्शयति-

कार्पण्यदोषापहतस्वभावः
 पृच्छामि त्वा[१]* धर्मसंमूढचेताः ॥
यच्छ्रेयः स्यानिश्चितं ब्रूहि तन्मे
 शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् ॥ ७॥

 यः स्वल्पामपि वित्तक्षर्ति न क्षमते स कृपण इति लोके प्रसिद्धः । तद्विधत्वादखिलोऽनात्मविदप्राप्तपुरुषार्थतया कृपणो भवति । * यो वा एतदक्षरं गार्ग्यविदित्वाऽस्माल्लोकात्प्रैति स कृपणः” इति श्रुतेः । तस्य भावः कार्पण्यमनात्माध्यासवत्त्वं तन्निमित्तोऽस्मिञ्जन्मन्येत एव मदीयास्तेषु हतेषु किं जीवितेनेत्यभिनिवेशरूपो ममतालक्षणो दोषस्तेनोपहतस्तिरस्कृतः स्वभावः क्षात्रो युद्धोद्योगलक्षणो यस्य स तथा । धमें विषये निर्णायकप्रमाणादर्शनात्संमूढे किमेतेषां वधो धर्मः किमे(किं वै) तत्परिपालनं धर्मः। तथा किं पृथ्वीपरिपालनं धर्मः किं वा यथावस्थितोऽरण्यनिवास एवं धर्म इत्यादिसंशयैर्व्याप्तं चेतो यस्य स तथा । न चैताद्वैद्मः कतरन्नो गरीय इत्यत्र व्याख्यातमेतत् । एवंविधः सन्नहं त्वा त्वामिदानीं पृच्छामि श्रेय इत्यनुषङ्गः । अतो यन्निश्चितमैकान्तिकमात्यन्तिकं च श्रेयः परमपुमर्थभूतं फलं स्यात्तन्मे मह्यं ब्रूहि । साधनानन्तरम. वश्यंभावित्वमैकान्तिकत्वं, जातस्याविनाश आत्यन्तिकत्वम् । यथा ह्यौषधे कृते कदाचिद्रोगनिवृत्तिर्न भवेदपि जाताऽपि च रोगनिवृत्तिः पुनरपि रोगोत्पत्त्या विनाश्यते, एवं कृतेऽपि यागे प्रतिबन्धवशात्स्वर्गो न भवेदपि जातोऽपि स्वर्गो दुःखाक्रान्तो नश्यति चेति नैकान्तिकत्वमात्यन्तिकत्वं वा तयोः । तदुक्तम्---

"दुखत्रयाभिघाताज्जिज्ञासा तदपघातके हेतौ ॥
दृष्टे साऽपार्था चेन्नैकान्तात्यन्ततोऽ(ता)भावात् " इति ।
" दृष्टवदानुश्रविकः स ह्यविशुद्धिक्षयातिशययुक्तः ।
तद्विपरीतः श्रेयान्व्यक्ताव्यक्त[२]ज्ञविज्ञानात् " इतिं च ॥


श्रीधरटीकादर्शपुस्तकमूले त्वामित्येव पाठः ।


  1. क. ख, ग. छ. ज, वां ।
  2. च. 'क्तत्ववि' ।