पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३४८
[अ०११क्ष्लो०५१-५३]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-



 श्री० टी०- एवमुक्त्वा प्राक्तनमेव रूपं दर्शितवानिति संजय उवाच-इतीति । श्रीवासुदेवोऽर्जुनमेवमुक्त्वा यथा पूर्वमासीत्तथैव किरीटादियुक्तं चतुर्भुजं स्वीयं रूपं पुनर्दर्शयामास । एनमर्जुनं भीतमेवं प्रसन्नवपुर्भूत्वा पुनरप्याश्वासितवान् । महात्मा विश्वरूपः कृपालुरिति वा ॥५०॥

 म०टी०-ततो निर्भयः सन्-

अर्जुन उवाच-
  दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन ॥
  इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥ ५१ ॥

 इदानीं सचेता भयकृतव्यामोहाभावेनान्याकुलचित्तः संवृत्तोऽस्मि तथा प्रकृतिं भयकृतव्यथाराहित्येन स्वास्थ्यं गतोऽस्मि । स्पष्टमन्यत् ॥ ५१ ॥

 श्री० टी०-ततो निर्भयः सन्नर्जुन उवाच-दृष्ट्वेति । सचेताः प्रसन्नचित्त इदानी संवृत्तो जातोऽस्मि । प्रकृति स्वास्थ्यं च प्राप्तोऽस्मि । शेषं स्पष्टम् ॥ ११ ॥

 म० टी०स्वकृतस्यानुग्रहस्यातिदुर्लभत्वं दर्शयंश्चतुर्भिः-

श्रीभगवानुवाच-
 सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम ॥
 देवा अप्यस्य रूपस्य नित्यं दर्शनकाक्षिणः ॥५२॥

 मम यद्रूपमिदानीं त्वं दृष्टवानसि, इदं विश्वरूपं सुदुर्दर्शमत्यन्तं द्रष्टुमशक्यम् । यतो देवा अप्यस्य रूपस्य नित्यं सर्वदा दर्शनकाङ्क्षिणो न तु त्वमिव पूर्वं दृष्टवन्तो न वाऽग्रे द्रक्ष्यन्तीत्यभिप्रायः । दर्शनाकाङ्क्षाया नित्यत्वोक्तेः ॥ ५२ ॥

 श्री० टी-स्वकृतस्यानुग्रहस्यातिदुर्लभत्वं दर्शयञ्श्रीभगवानुवाच-सुदुर्दर्शमिति । यन्मम विश्वरूपं त्वं दृष्टवानसि, इदं सुदुर्दर्शमत्यन्तं द्रष्टुमशक्यम् । यतो देवा अप्यस्य रूपस्य सर्वदा दर्शनमिच्छन्ति केवलं न पुनरिदं पश्यन्ति ॥ ५२ ॥

 म०. टी०.---कस्माद्देवा एतद्रूपं न दृष्टवन्तो न वा द्रक्ष्यन्ति मद्भक्तिशू-

न्यत्वादित्याह-
  नाहं वेदैर्न तपसा न दानेन न चेज्यया ॥
  शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥ ५३॥

 न वेदयज्ञाध्ययनैरित्यादिना गतार्थः श्लोकः परमदुर्लभत्वख्यापना[१]याभ्यस्तः ॥५३॥


  1. क. ख. ‘नाय पुनरभ्य।