पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०११क्ष्लो०८-९]
३२५
श्रीमद्भगवद्वीता।

पश्य । यच्चान्यज्जगदाश्रयभूतं कारणस्वरूपं जगतश्चावस्थाविशेषादिकं जयपराजयादिकं च यदप्यन्यद्रष्टुमिच्छसि तत्सर्वं पश्य ॥ ७ ॥

 म० टी०-यत्तूक्तं "मन्यसे यदि तच्छक्यं मया द्रष्टुम्' इति तत्र विशेषमाह-

नतु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा ॥
दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥ ८ ॥

 अनेनैव प्राकृतेन स्वचक्षुषा स्वभावसिद्धेन चक्षुषा मां दिव्यरूपं द्रष्टुं न तु शक्यसे न शक्नोषि तु एव । शक्ष्यस इति पाठे शक्तो न भविष्यसीत्यर्थः । सौवादिकस्यापि शक्नोतेर्दैवादिकः श्यंश्छान्दस इति वा । दिवादौ पाठो वेत्येव सांप्रदायिकम् । तर्हि त्वां द्रष्टुं कथं शक्नुयामत आह-दिव्यमप्राकृतं मम दिव्यरूपदर्शनक्षमं ददामि ते तुभ्यं चक्षुस्तेन दिव्येन चक्षुषा पश्य मे योगमघटनघटनासामर्थ्यातिशयमैश्वरमीश्वरस्य ममासाधारणम् ॥८॥

 'श्री० टी०-यदुक्तमर्जुनेन मन्यसे यदि तच्छक्यमिति तत्राऽऽह-न त्विति । अनेनैव तु स्वीयेन चर्मचक्षुषा मां द्रष्टुं न शक्यसे शक्तो न भविष्यसि । अतोऽहं दिव्यमलौकिकं ज्ञानात्मकं चक्षुस्तुभ्यं ददामि । ममैश्वरमसाधारणं योगं युक्तिमघटितघटनासामर्थ्यं पश्य ॥ ८॥

 म०टी०-भगवानर्जुनाय दिव्यं रूपं दर्शितवान् । स च तदृष्ट्वा विस्मयाविष्टो भगवन्तं विज्ञापितवानितीमं वृत्तान्तमेवमुक्त्वेत्यादिभिः षड्भिः श्लोकैर्धृतराष्ट्र प्रति-

संजय उवाच-
 एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः॥
 दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥ ९ ॥

 एवं नतु मां शक्यसे द्रष्टुमनेन चक्षुषाऽतो दिव्यं ददामि ते चक्षुरित्युक्त्वा ततो दिव्यचक्षुःप्रदानादनन्तरं हे राजन्धृतराष्ट्र स्थिरो भव श्रवणाय । महान्सर्वोत्कृष्टश्चासौ योगेश्वरश्चेति महायोगेश्वरो हरिभक्तानां सर्वक्लेशापहारी भगवान्दर्शनायोग्यमपि दर्शयामास पार्थायैकान्तभक्ताय परमं दिव्यं रूपमैश्वरम् ॥ ९ ॥

 श्री०टी०-एवमुक्त्वा भगवानर्जुनाय रूपं दर्शितवान् । तच्च रूपं दृष्ट्वाऽर्जुनः श्रीकृष्णं विज्ञापितवानितीममर्थमेवमुक्त्वेत्यादिभिः षड्भिः श्लोकैर्धृतराष्ट्र प्रति संजय उवाच-~-एवमिति । हे राजन्धृतराष्ट्र महांश्वासौ योगेश्वरश्च हरिः परममैश्वरं रूपं दर्शितवान् ॥ ९॥

 म०टी०-तदेव रूपं विशिनष्टि-