पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
३२२
[अ०११क्ष्लो०२]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता


विविधविपर्यासलक्षणो मोहोऽयमनुभवसाक्षिको विगतो विनष्टो मम, तत्रासकृदात्मनः सर्वविक्रियाशून्यत्वोक्तः ॥ १॥

 श्री०टी०-विभूतिवैभवं प्रोच्य कृपया परया हरिः ।
  दिदृक्षोरर्जुनस्याथ विश्वरूपमदर्शयत् ॥

 पूर्वाध्यायान्ते " विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ” इति विश्वात्मकं पारमेश्वरं रूपमुपक्षिप्तं तद्दिदृशुः पूर्वोक्तमभिनन्दन्नर्जुन उवाच मदनुग्रहायेति चतुर्भि-ममानुग्रहाय शोकनिवृत्तये परमं परमार्थनिष्ठं गुह्यं गोप्यमपि अध्यात्ममितिसंज्ञितमात्मानात्मविवेकविषयं यत्त्वयोक्तं वचोऽशोच्यानन्वशोचस्त्वमित्यादिषष्ठाध्यायपर्यन्तं यद्वाक्यं तेन ममायं मोहोऽहं हन्तैते हन्यन्त इत्यादिलक्षणो भ्रमो विगतो विनष्ट आत्मनः कर्तृत्वाद्यभावोक्तेः ॥ १ ॥

 म० टी०-तथा सप्तमादारभ्य दशमपर्यन्तं तत्पदार्थनिर्णयप्रधानमपि भगवतो वचनं मया श्रुतमित्याह-

भवाप्ययो हि भूतानां श्रुतौ विस्तरशो मया ॥
त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥ २॥

 भूतानां भवाप्ययावुत्पत्तिप्रलयौ त्वत्त एव भ[१][२]न्तौ त्वत्त एव विस्तरशो मया श्रुतौ न तु संक्षेपे[३]णासकादित्यर्थः । कमलस्य पत्रे इव दीर्घे रक्तान्ते परममनोरमे अक्षिणी यस्य तव स त्वं हे कमलपत्राक्ष । अतिसौन्दर्यातिशयोल्लेखोऽयं प्रेमातिशयात् । न केवलं भवाप्ययौ त्वत्तः श्रुतौ महात्मनस्तव भावो माहात्म्यमनतिशयैश्वर्यं विश्वसृष्ट्यादिकर्तृत्वेऽप्यविकारित्वं शुभाशुभकर्मकारयितृत्वेऽप्यवैषयं बन्धमोक्षादिविचित्रफलदातृत्वेऽप्यसङ्गौदासीन्यमन्यदपि सर्वात्मत्वादि सोपाधिकं निरुपाधिकमपि चाव्ययम- क्षयं मया श्रुतमिति परिणतमनुवर्तते चकारात् ॥ २ ॥

 श्री० टी०-किं च-भवाप्ययाविति । भूतानां भवाप्ययौ सृष्टिप्रलयौ त्वत्तः सकाशादेव भवत इति श्रुतौ मया "अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा" इत्यादौ विस्तरशः पुनः पुनः। कमलपत्रे इव सुप्रसन्ने विशाले अक्षिणी यस्य तव हे कमलपत्राक्ष माहात्म्यमपि चाव्ययमक्षयं श्रुतम् , विश्वसृश्यादिकर्तृत्वेऽपि सर्वनियन्तृत्वेऽपि शुमाशुभकर्मकारयितृत्वेऽपि बन्धमोक्षादिविचित्रफलदातृत्वेऽपि अविकारावैषम्यासङ्गौदासीन्यादिलक्षणमपरिमितं महत्त्वं च श्रुतम् । अव्यक्तं व्यक्तिमापन्नं मन्यन्ते, मया ततमिदं सर्व, न च मां तानि कर्माणि निबध्नन्ति, समोऽहं सर्वभूतेषु, इत्यादिना । अतस्त्वत्परतन्त्रत्वादपि जीवानामहं कर्तेत्यादिर्मदीयो मोहो विगत इति भावः ॥२॥


  1. छ. भगवत ए।
  2. च. 'वत ए'।
  3. ज. 'पेण स ।