पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०११क्ष्लो०९]
३२१
श्रीमद्भगवद्गीता।


कुर्वन्ति केऽपि कृतिनः क्वचिदप्यनन्ते
 स्वान्तं विधाय विषयान्तरशान्तिमेव ॥
त्वत्पादपद्मविगलन्मकरन्दबिन्दु-
 मास्वाद्य मा[१]द्यति मुहुर्मधु[२]भिन्मनो मे ॥ १ ॥

इति श्रीमत्परमहंसपरिव्राजकाचार्यश्रीविश्वेश्वरसरस्वतीपादशिष्यश्रीमधुसूदन-

सरस्वतीविरचितायां श्रीमद्भगवद्गीतागूढार्थदीपिकायामधिकारिभेदेन

विभूतियोगो नाम दशमोऽध्यायः ॥ १० ॥

 श्री०टी०-अथवा किमनेन परिच्छिन्न[३]दर्शनेन सर्वत्र[४] मद्दृष्टिमेव कुर्वित्याह- अथवेति । बहुना पृथक्पृथाग्ज्ञातेन किं तव कार्यं, यस्मादिदं सर्वं जगदेकांशेनैकदेशमात्रेण विष्टभ्य धृत्वा व्याप्येति वा, अहमेव स्थितः । न मद्व्यतिरिक्तं किंचिदस्ति " पादोऽस्य विश्वा भूतानि ” इति श्रुतेः ॥ ४२ ॥

इन्द्रियद्वारतश्चित्ते बहिर्धावति सत्यपि ।
ईशदृष्टिविधानाय विभूतीर्दशमेऽब्रवीत् ॥ १॥

इति श्रीसुबोधिन्या टीकायां श्रीधरस्वामिविरचितायां विभूति-

योगो नाम दशमोऽध्यायः ॥ १० ॥

अथैकादशोऽध्यायः

 म०टी०-पूर्वाध्याये नानाविभूतीरुक्त्वा "विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्" इति विश्वात्मकं पारमेश्वरं रूपं भगवताऽन्तेऽभिहितं श्रुत्वा परमोत्कण्ठितस्तत्साक्षात्कर्तुमिच्छन्पूर्वोक्तमभिनन्दन्-

अर्जुन उवाच-
 मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् ॥
 यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥१॥

 मदनुग्रहाय शोकनिवृत्त्युपकाराय परमं निरतिशयपुरुषार्थपर्यवसायि गुह्यं गोप्यं यस्मै कस्मैचिद्वक्तुमनर्हमपि अध्यात्मसंज्ञितमध्यात्ममितिशब्दितमात्मानात्मविवेकविषयमशोच्यानन्वशोचस्त्वमित्यादिषष्ठाध्यायपर्यन्तं त्वंपदार्थप्रधानं यत्त्वया परमकारुणिकेन सर्वज्ञेनोक्तं वचो वाक्यं तेन वाक्येनाहमेषां हन्ता मयैते हन्यन्त इत्यादि-


  1. ङ. वृप्यति । अ. तिष्ठति ।
  2. ङ, ञ, धुलिग्मनो ।
  3. क. अ. नजाने ।
  4. क. ग. द. " समदृष्टि ।