पृष्ठम्:श्रीमद्भगवद्गीता.pdf/३१४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ० १०क्ष्लो०१०-११]
३०७
श्रीमद्भगवद्गीता।


यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् ।
तृष्णाक्षयसुखस्यैते नार्हतः षोडशी कलाम् " इति ॥

 तृष्णाक्षयः संतोषः ॥९॥

 श्री० टी०-प्रीतिपूर्वकं भजनमेवाऽऽहमचित्ता इति । मय्येव चित्तं येषां ते मचित्ताः । मामेव गताः प्राप्ताः प्राणा इन्द्रियाणि येषां ते मद्गतप्राणा मदर्पितजीवना इति वा । एवंभूतास्ते बुधा अन्योन्यं मां न्यायोपेतैः श्रुत्यादिप्रमाणैर्बोधयन्तो बुद्ध्वा चे मां कथयन्तः संकीर्तयन्तः सन्तो नित्यं तुष्यन्ति अनुमोदनेन तुष्टिं यान्ति रमन्ति च निवृति यान्ति ॥९॥

 म०टी०-ये यथोक्तेन प्रकारेण भजन्ते माम्-

तषा सततयुक्ताना भजतां प्रीतिपूर्वकम् ॥
ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥ १०॥

 सततं सर्वदा युक्तानां भगवत्येकाग्रबुद्धीनाम् । अत एव लाभपूजाख्यात्याधनभिसंधाय प्रीतिपूर्वकमेव भजतां सेवमानानां तेषामविकम्पेन योगेनेति यः प्रागुक्तस्तं बुद्धियोगं मत्तत्त्वविषयं सम्यग्दर्शनं ददामि उत्पादयामि । येन बुद्धियोगेन मामीश्वरमात्मत्वेनोपयान्ति ये मच्चित्तत्वादिप्रकारैर्मा भजन्ते ते ॥ १० ॥

 श्री. टी--एवंभूतानां च सम्यग्ज्ञानमहं ददामीत्याह-तेषामिति । एवं सततयुक्तानां मय्यासक्तानां प्रीतिपूर्वकं भजतां तेषां तं बुद्धिरूपं योगमुपायं ददामि । तमिति कम् , येनोपायेन ते भक्ता मां प्राप्नुवन्ति ॥ १० ॥

 म०टी०-दीयमानस्य बुद्धियोगस्याऽऽत्मप्राप्तौ फले मध्यवर्तिनं व्यापारमाह-

तेषामेवानुकम्पार्थमहमज्ञानजं तमः ॥
नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ॥ ११॥

 तेषामेव कथं श्रेयः स्यादित्यनुग्रहार्थमात्मभावस्थ आत्माकारान्तःकरणवृत्तौ विषयत्वेन स्थितोऽहं स्वप्रकाशचैतन्यानन्दाद्वयलक्षण आत्मा तेनैव मद्विषयान्तःकरणपरिणामरूपेण ज्ञानदीपेन दीपसदृशेन ज्ञानेन भावता चिदाभासयुक्तेनाप्रतिबद्धनाज्ञानजमज्ञानोपादानकं तमो मिथ्याप्रत्ययलक्षणं स्वविषयावरणमन्धकारं तदुपादानाज्ञाननाशेन नाशयामि सर्वभ्रमोपादानस्याज्ञानस्य ज्ञाननिवर्त्यत्वादुपादाननाशनिवय॑त्वाच्चोपादेयस्य । यथा दीपेनान्धकारे निवर्तनीये दीपोत्पत्तिमन्तरेण न कर्मणोऽभ्यासस्य वाऽपेक्षा विद्यमानस्यैव च वस्तुनोऽभिव्यक्तिस्ततो नानुत्पन्नस्य कस्यचिदुत्पत्तिस्तथा ज्ञानेनाज्ञाने निवर्तनीये न ज्ञानोत्पत्तिमन्तरेणान्यस्य कर्मणोऽभ्यासस्य वाऽपेक्षा विद्यमानस्यैव च ब्रह्मभावस्य मोक्षस्याभिव्यक्तिस्ततो नानुत्पन्नस्योत्पत्तिर्येन क्षयित्वं कर्मादिसापेक्षत्वं वा -