पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२८६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०९ क्ष्लो०५]
२८३
श्रीमद्भगवद्गीता।

धारादि । त्वया वासुदेवेन परिच्छिन्नेन सर्व जगत्कथं व्याप्तं प्रत्यक्षविरोधादिति नेत्याह-अव्यक्ता सर्वकरणागोचरीभूता स्वप्रकाशाद्वय चैतन्यसदानन्दरूपा मूर्तिर्यस्य तेन मया व्याप्तमिदं सर्वं न त्वनेन देहेनेत्यर्थः । अत एव सन्तीव स्फुरन्तीव मद्रूपेण स्थितानि मत्स्थानि सर्वभूतानि स्थावराणि जङ्गमानि च । परमार्थतस्तु न च नैवाहं तेषु कल्पितेषु भूतेष्ववस्थितः कल्पिताकल्पितयोः संबन्धायोगात् । अत एवोक्तं यत्र यदध्यस्तं तत्कृतेन गुणेन दोषेण वाऽणुमात्रेणापि न स संबध्यत इति ॥ ४ ॥

 श्री०टी०-तदेवं वक्तव्यतया प्रस्तुतस्य ज्ञानस्य स्तुत्या श्रोतारमभिमुखीकृत्य तदेव ज्ञानं कथयति मयेति द्वाभ्याम् । अव्यक्ताऽतीन्द्रिया मूर्तिः स्वरूपं यस्य तादृशेन मया कारणभूतेन सर्वमिदं जगत्ततं व्याप्त[१]म् । “तत्सृष्ट्वा तदेवानुप्राविशत्" इति श्रुतेः । अत एव कारणभूते मयि तिष्ठन्तीति मत्स्थानि सर्वाणि चराचराणि भूतानि । एवमपि घटादिषु कार्येषु मृत्तिकेव तेषु भूतेषु नाहमवस्थित आकाशवदसङ्गत्वात् ॥ ४ ॥

 म०टी०-अत एव-

न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् ॥
भूतभृन्न च भूतस्थो ममाऽऽत्मा भूतभावनः ॥५॥

 दिविष्ठ इवाऽऽदित्ये कल्पितानि जलचलनादीनि मयि कल्पितानि भूतानि परमार्थतो मयि न सन्ति । त्वमर्जुनः प्राकृतीं मनुष्यबुद्धिं हित्वा पश्य पर्यालोचय मे योगं प्रभावमैश्वरमघटनघटनाचातुर्यं मायाविन इव ममावलोकयेत्यर्थः । नाहं कस्यचिदाधेयो नापि कस्यचिदाधारस्तथाऽप्यहं सर्वेषु भूतेषु मयि च सर्वाणि भूतानीति महतीयं माया । यता भूतानि सर्वाणि कार्याण्युपादानतया बिभर्ति धारयति पोषयतीति च भूतभृत् । भूतानि सर्वाणि कर्तृतयोत्पादयतीति भूतभावनः । एवमभिन्ननिमित्तोपादानभूतोऽपि ममाऽऽत्मा मम परमार्थस्वरूपभूतः सच्चिदानन्दघनोऽसङ्गाद्वितीयस्वरूपत्वान्न भूतस्थः परमार्थतो न भूतसंबन्धी स्वप्नदृगिव न परमार्थतः स्वकल्पितसंबन्धीत्यर्थः । ममाऽऽत्मेति राहोः शिर इतिवत्कल्पनया षष्ठी ॥ ५ ॥

 श्री०टी०-किंच-न चेति । न च मयि स्थितानि भूतानि असङ्गत्वादेव मम । नन तर्हि व्यापकत्वमाश्रयत्वं च पूर्वोक्तं विरुद्धमित्याशङ्कयाऽऽह-पश्येति । म ऐश्वरमसाधारणं योगं युक्तिमघटितघटनाचातुर्य पश्य मदीययोगमायावैभवस्थावितर्क्यत्वान्न विरुद्धं किंचिदित्यर्थः । अन्यदप्याश्चर्यं पश्येत्याह-~भूतेति । भूतानि विभर्ति धारयतीति भूतभृत् । भूतानि भावयति पालयतीति भूतभावनः । एवंभूतोऽपि ममाऽऽत्मा परं स्वरूपं भूतस्थो न भवति । अयं भावः-यथा जीवो देहं बिभ्रत्पालयंश्चाहंका-


  1. ख. ग. घ. ङ, व. छ. ज. झ. ब. म् । अ ।