पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२२
[अ०१ क्ष्लो ० ३ ० ३८]
मधुसूदनसरस्वतीश्रीधरस्वामितटीकाभ्यां समेता-


 म० टी०-फलाभावादनथसंभवाञ्च परहिंसा न कर्तव्येति नच श्रेयोऽनुपश्यामीत्यारन्योक्तं तदुपसंहति--

तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रा[१]न्स्वबान्धवान् ।
स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ ३७॥

 अदृष्टफलाभावोऽनर्थसंभवश्च तच्छब्देन परामृश्यते । दृष्टसुखभावमाह-स्वजनं इति । माधवेति लक्ष्मीपतित्वान्नालक्ष्मीके कर्मणि प्रवर्तयितुमर्हसीति भावः ॥ ३७॥

 श्री०टी०-ननु यदि कृपया त्वमेतान्न हंसि तर्हि त्वामेते राज्यलोभेन हनिष्यन्त्येवातस्त्वमेवैतान्हत्वा राज्यं भुड्क्ष्व तत्राऽऽह सार्धेन-एतानिति । घ्नतोऽप्यस्मान्घातयतोऽपि एतान्त्रैलोक्यराज्यस्यापि हेतोस्तत्प्राप्त्यर्थमम्यहं हन्तुं नेच्छामि के पुनर्महीमात्रप्राप्त्यर्थमित्यर्थः । ननु च-

"अग्निदो गरदश्चैव शस्त्रपाणिर्धनापहः ।
क्षेत्रदा[२]रापहत च षडेते आततायिनः "॥

 इति स्मरणादग्निदत्वादिभिः षड्भिरपि हेतुभिरेते तावदाततायिनः । आततायिनां च वधो युक्त एव, "आततायिनमायान्तं हन्यादेवाविचारयन् । नाऽऽततायिवधे दोष हन्तुर्भवति कश्चन "॥

 इति वचनात्तत्राऽऽह सार्थेन-पापमिति । आततायिनमायान्तमित्यादिकमर्थ- शास्त्रं हि । तच्च धर्मशास्त्रादुर्बलम् । यथोक्तं याज्ञवल्क्येन--

"स्मृत्योर्विरोधे न्यायस्तु बलवान्व्यवहारतः ।
अर्थशास्त्राच्च बलवद्धर्मशास्त्रमिति स्थितिः ॥

 तस्मादाततायिनामप्येतेषामाचार्यादीनां वधेऽस्माकं पापमेव भवेत् , अन्याय्यत्वाद्धर्मैत्वाच्चैतद्वधस्य । नचेह सुखं स्यादित्याह-स्वजनं हीति ॥३५॥३६॥३७॥

 म० टी०--कथं तर्हि परेषां कुलक्षये स्वजनाहिंसायां च प्रवृत्तिस्तत्राऽऽह---

यद्यप्येते न पश्यन्ति लोभोपहतचेतसः ॥
कुलक्षयकृतं दोष मित्रद्रोहे च पातकम् ॥ ३८ ॥

लोभोपहतबुद्धित्वात्तेषां कुलक्षयादिनिमित्तदोषप्रतिसंधनाभावात्प्रवृत्तिः संभवतीत्यर्थः । अत एव भीष्मादीनां शिष्टानां बन्धुवधे प्रवत्तत्वाच्छिष्टाचारत्वेन वेदमूलत्वादितरेषामपि तत्प्रवृत्तिरुचितेत्यपास्तं हेतुदर्शनाच्चेतिन्यायात् । तत्र हि लोभादिहेतुद-


  1. ख. ङ. छ. च. छ. ज. झ. ञ. "ष्ट्रान्सबा” ।
  2. ख. ग. घ. च. छ. ज. दारहरश्चैव च ।