पृष्ठम्:श्रीमद्भगवद्गीता.pdf/२१५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
२१२
[अ०६ क्ष्लो ०२०)
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


विविच्य तस्यामेव समप्राप्तावतियत्नेन स्थापयेत् । तत्र समाधौ परमसुखव्यञ्जकेऽपि सुखं नाऽऽस्वादयेत् । एतावन्तं कालमहं सुखीति सुखास्वादरूपां वृत्तिं न कुर्यात्समाधिमङ्गप्रसङ्गादिति प्रागेव कृतव्याख्यानम् । प्रज्ञया यदुपलभ्यते सुखं तदप्यविद्यापरिकल्पितं मृषैवेत्येवंभावनया निःसङ्गो निस्पृहः सर्वसुखेषु भवेत् । अथवा प्रज्ञया सविकल्पसुखाकारवृत्तिरूपया सह सङ्गं परित्यजेत् । न तु स्वरूपसुखमपि निर्वृत्तिकेन चित्तेन नानुभवेत्स्वभावप्राप्तस्य तस्य वारयितुमशक्यत्वात् । एवं सर्वतो निवर्त्य निश्चलं प्रयत्नवशेन कृतं चित्तं स्वभावचाञ्चल्याद्विषयाभिमुखतया निश्चरद्वहिनिर्गच्छदेकी कुर्यात्प्रयत्नतः, निरोधप्रयत्नेन समे ब्रह्मण्येकतां नयेत् । समप्राप्तं चित्तं कीदृशमित्युच्यते-यदा न लीयते नापि स्तब्धी भवति तामसत्वसाम्येन लयशब्देनैव स्तब्धीभावस्योपलक्षणात् । न च विक्षिप्यते पुनः, न शब्दाद्याकारवृत्तिमनुभवति । नापि सुखमास्वादयति, राजसत्वसाम्येन सुखास्वादस्यापि विक्षेपशब्देनोपलक्षणात् । पूर्वं भेदनिर्देशस्तु पृथक्प्रयत्नकरणाय । एवं लयकषायाभ्यां विक्षेपसुखास्वादाभ्यां च रहितमनिङ्गनमिङ्गनं चलनं सवातप्रदीपवल्लयाभिमुख्यरूपं तदहितं निवातप्रदीपकल्पम् । अनाभासं न केनचिद्विषयाकारेणाऽऽभासत इत्येतत् । कषायसुखास्वादयोरुभयान्तर्भाव उक्त एव । यदेवं दोषचतुष्टयरहित चित्तं भवति तदा तचित्तं ब्रह्म निष्पन्न समं ब्रह्म प्राप्तं भवतीत्यर्थः । एतादृशश्च योगः श्रुत्या प्रतिपादितः-

यदा पञ्चावतिष्ठन्ते ज्ञानानि मनसा सह ।
बुद्धिश्च न [१]विचेष्टति तामाहुः परमां गतिम् ॥
तां योगमिति मन्यन्ते स्थिरामिन्द्रियधारणाम् ।
अप्रमत्तस्तदा भवति योगो हि प्रभवाप्ययौ " इति ॥

 एतन्मूलकमेव च “ योगश्चित्तवृत्तिनिरोधः ” इति सूत्रम् । तस्माद्युक्तं ततस्ततो नियम्यैतदात्मन्येव वशं नयेदिति ॥ २६ ॥

 श्री०टी०-एवमपि रजोगुणवशाद्यदि मनः प्रचलेत्तहिं पुनः प्रत्याहारेण वशी कुर्यादित्याह-यत इति । स्वभावतश्चञ्चलं धार्यमाणमप्यस्थिरं मनो यं यं विषय प्रति निर्गच्छति ततस्ततः प्रत्याहृत्याऽऽत्मन्येव स्थिरं कुर्यात् ॥ २६ ॥

 म०टी०एवं योगाभ्यासबलादात्मन्येव योगिनः प्रशाम्यति मनः । ततश्च-

प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् ॥
उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् ॥ २७ ॥

 प्रकर्षेण शान्तं निर्वृत्तिकतया निरुद्धं संस्कारमात्रशेषं मनो यस्य तं प्रशान्त-


  1. ग. ज. विचेष्टेत ।