पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१७४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०५क्ष्लो.१४-१५]
१७१
श्रीमद्भगवद्गीता।


न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः ॥
न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते ॥ १४॥

 लोकस्य देहादेः कर्तृत्वं प्रभुरात्मा स्वामी न सृजति त्वं कुर्विति नियोगेन तस्य कारयिता न भवतीत्यर्थः । नापि लोकस्य कर्माणीप्सिततमानि घटादीनि स्वयं सृजति कर्ताऽपि न भवतीत्यर्थः । नापि लोकस्य कर्म कृतवतस्तत्फलसंबन्धं सृजति भोजयिताऽपि भोक्ताऽपि न भवतीत्यर्थः । " स समानः सन्नुभौ लोकावनुसंचरति ध्यायतीव लेलायतीव सधीः " इत्यादिश्रुतेः । अत्रापि " शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते " इत्युक्तेः । यदि किंचिदपि स्वतो न कारयति न करोति चाऽऽत्मा कस्तर्हि कारयन्कुर्वश्च प्रवर्तत इति तत्राऽऽह-स्वभावस्तु , अज्ञानात्मिका देवी माया प्रकृतिः प्रवर्तते ॥ १४ ॥

 श्री०टी०-ननु "एष एव साधु कर्म कारयति तं यमेभ्यो लोकेभ्य उन्निनीषत एष एवासाधु कर्म कारयति तं यमेभ्यो लोकेभ्योऽधो निनीषते " इत्यादिश्रुतेः परमेश्वरेणैव शुभाशुभफलेषु कर्मसु कर्तृत्वेन प्रयुज्यमानोऽस्वतन्त्रः पुरुषः कथं तानि कर्माणि त्यजेत् , ईश्वरेणैव ज्ञानमार्गे प्रयुज्यमानस्त्यक्ष्यतीति चेत् । एवं सति वैषम्य धुण्याभ्यां प्रयोजक- कर्तृत्वादीश्वरस्यापि पुण्यपापसंबन्धः स्यादित्याशझ्याऽऽह न कर्तृत्वमिति द्वाभ्याम्प्रभुरीश्वरो जीवलोकस्य कर्तृत्वादिकं न सजति किं तु जीवस्यैव स्वभावोऽविद्यैव कर्तत्वादिरूपेण प्रवर्तते । अनाद्यविद्याकामवशात्प्रवृत्तिस्वभावं जीवलोकमीश्वरः कर्मसु नियुङ्क्ते न तु स्वयमेव कर्तृत्वादिकमुत्पादयतीत्यर्थः ॥ १४ ॥

 म०टी०-नवीश्वरः कारयिता जीवः कर्ता, तथा च श्रुतिः-" एष उ ह्येव साधु कर्म कारयति तं यमुन्निनीषते । एष उ एवासाधु कर्म कारयति तं यमधो निनीषते, " इत्यादिः । स्मृतिश्च-

" अज्ञो जन्तुरनीशोऽयमात्मनः सुखदुःखयोः ।
ईश्वरप्रेरितो गच्छेत्स्वर्ग वा श्वभ्रमेव वा" इति ॥

 तथा च जीवेश्वरयोः कर्तृत्वकारयितृत्वाभ्यां भोक्तृत्वभोजयितृत्वाभ्यां च पापपु. ण्यलेपसंभवात्कथमुक्तं स्वभावस्तु प्रवर्तत इति तत्राऽऽह परमार्थतः-

नाऽऽदत्ते कस्यचित्पापं न चैव सुकृतं विभुः ॥
अज्ञानेनाऽऽवृतं ज्ञानं तेन मुह्यन्ति जन्तवः ॥ १५॥

 विभुः परमेश्वरः कस्यचिज्जीवस्य पापं सुकृतं च नैवाऽऽदत्ते परमार्थतो जीवस्य कर्तृत्वाभावात्परमेश्वरस्य च कारयितृत्वाभावात् । कथं तर्हि [१]श्रुतिः स्मृतिर्लोकव्य-


  1. घ. च. ज. झ. श्रुतिस्मृती लोक ।