पृष्ठम्:श्रीमद्भगवद्गीता.pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
[अ०४क्ष्लो०३२]
मधुसूदनसरस्वतीश्रीधरस्वामिकृतटीकाभ्यां समेता-


 श्री. टी-किं च--अपर इति । अपरे त्वाहारसंकोचमम्यस्यन्तः स्वयमेव जीर्यमाणेष्विन्द्रियेषु तत्तदिन्द्रियवृत्तिलयं होमं भावयन्तीत्यर्थः । यद्वा-अपाने जुह्वति प्राण प्राणेऽपानं तथाऽपर इत्यनेन पूरकरेचकयोरा[१]वर्तमानयोर्हसः सोऽहमित्यनुलोमतः प्रतिलोमतश्चाभिव्यज्यमानेनाजपामन्त्रेण तत्त्वंपदार्थैक्यं व्यतिहारेण भावयन्तीत्यर्थः । तदुक्तं योगशास्त्रे-

" सकारेण बहिर्याति हकारेण विशेत्पुनः[२]
प्राणस्तत्र स एवाहं हंस इत्यनुचिन्तयेत् " इति ॥

 प्राणापानगती रुद्ध्वेत्यनेन तु श्लोकेन प्राणायामयज्ञा अपरैः कथ्यन्ते । तत्रायमर्थः-

"द्वौ भागौ पूरयेदन्नस्तोयेनैकं प्रपूरयेत् ।
मारुतस्य प्रचारार्थं चतुर्थमवशेषयेत् "

 इत्येवमादिवचनोक्तो नियत आहारो येषां ते कुम्भकेन प्राणापानगती रुद्ध्वा प्राणा- यामपरायणाः सन्तः प्राणानिन्द्रियाणि प्राणेषु जुह्वति । कुम्भके हि सर्वे प्राणा एकी भव[३]न्तीति तत्रैव लीयमानेप्विन्द्रियेषु होमं भावयन्तीत्यर्थः । तदुकं योगशास्त्रे-

"यथा यथा सदाभ्यासान्मनसः स्थिरता भवेत् ।
वायुवाक्कायदृष्टीनां स्थिरता च तथा तथा " इति ॥

 तदेवमुक्तानां द्वादशानां यज्ञविदां फलमाह-सर्व इति । यज्ञान्विन्दन्ति लभन्त इति यज्ञविदो यज्ञज्ञा इति वा । यज्ञैः क्षपितं नाशितं कल्मषं यैस्ते ॥ ३० ॥

 श्री० टी०-यज्ञशिष्टेति ।' यज्ञान्कृत्वाऽवशिष्टे कालेऽनिषिद्धमन्नममृतरूपं भुञ्जत इति तथा ते सनातनं नित्यं ब्रह्म ज्ञानद्वारेण प्राप्नुवन्ति । तदकरणे दोषमाह- नायं लोक इति । अयमल्पसुखोऽपि मनुष्यलोकोऽयज्ञस्य यज्ञानुष्ठानशून्यस्य नास्ति कुतोऽन्यः परलोकः । अतो यज्ञाः सर्वथा कर्तव्या इत्यर्थः ॥ ३१ ॥

 म०टी०-किं त्वया स्वोत्प्रेक्षामात्रेणैवमुच्यते नहि वेद एवात्र प्रमाणमित्याह-

एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे ॥
कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे ॥३२॥

एवं यथोक्ता बहुविधा बहुप्रकारा यज्ञाः सर्ववैदिकश्यःसाधनरूपा वितता विस्तृता ब्रह्मणो वेदस्य मुखे द्वारे वेदद्वारेणैर्वैतेऽवगता इत्यर्थः । वेदवाक्यानि तु प्रत्येकं विस्तरभयान्नादायिन्ते । कर्मजान्कायिकवाचिकमानसकर्मोद्भवान्विद्धि जानीहि तान्सर्वान्य-


  1. क. इ. झ. वर्त्यमा ।
  2. झ. "नः । हंस हंसति मन्त्रेण जीवो जपति नित्यशः । प्रा।
  3. ख. घ. अ. ज. झ. वन्ति तन च ली ।